________________
[६५
दीपालिकाकल्पः ॥]
मामर्त्यगवादीनां चक्रे नीराजना जनैः । भस्मकप्रतिघाताय मेराईयं जगत्यभूत् ॥२३८।। निर्वाणमहिमानं भर्तुः समाप्य प्रतिपत्प्रगे । केवलमहिमानं चक्रे शक्रः श्रीगौतमप्रभोः ॥२३९।। निवेश्य सहस्रपत्रे स्वर्णपद्मे हरिर्गुरुम् । पुष्पप्रकरमादाय पुरश्चक्रेऽष्टमङ्गलम् ॥२४०॥ नन्दिवर्द्धनराजाप्य-भूजानो निर्वृतौ विभौ । सुदर्शना स्वसाभ्यर्थ्य द्वितीयायामभूज्यत ॥२४१॥ ततो भ्रातृद्वितीयाभू-त्तद्वारे वत्सरा नृप ! ।
सम्प्रति साम्प्रतं लोके विख्याता दीपपर्ववत् ॥२४२।। पुनरपि राजा उवाच -
भोगो वस्त्राऽन्नपानादे-विशेष्यगृहमण्डनम् ।
जनस्याऽन्यस्य जोत्काराः कस्मादस्मिन् दिने प्रभो ! ॥२४३।। श्रीसुहस्तिरुवाच
इहैवोज्जयनीपूर्यां समवासरदेकदा । श्रीमुनिसुव्रतस्वामि-शिष्यः श्रीसुव्रतो गुरुः ॥२४४।। तं नन्तुमाययौ राजा श्रीधर्मः सचिवोऽस्य च । नमुचिर्विवदन् जिग्ये क्षुल्लकेन चुकोप सः ॥२४५।। हन्तुं मुनीन् कृष्टखड्गो देव्यासौ स्तम्भितो निशि । राज्ञा विस्मितेन साधून् क्षामयित्वा विमोचितः ॥२४६।। लज्जितो नमुचिर्नंष्ट्वा प्रययौ हस्तिनापुरे । तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया ॥२४७।। तत्पुत्रौ विष्णुकुमार-महापद्मौ बभूवतुः । ज्येष्ठे तिष्ठति पद्माय यौवराज्यमदात् पिता ॥२४८।। तन्मन्त्री नमुचिः सोऽभू-ज्जिग्ये सिंहरथं रिपुम् । पद्मस्तुष्टो वरं प्रादा-न्यासीचक्रे च मन्त्रिणा ॥२४९।। एकदा ज्वालया राज्या कारितश्चार्हतो रथः । मिथ्यादृष्ट्या तत्सपत्न्या लक्ष्म्या ब्रह्मरथः पुनः ॥२५०॥
D:\chandan/new/kalp-1/pm5\3rd proof