________________
दीपालिकाकल्पः ॥ ]
अपात्रोखरे वप्स्यन्ति वित्तबीजानि गेहिनः । यतयो भाविनो भ्रष्टाः सकिट्टा: कलशा इव ॥१५७॥ श्रुत्वेत्थं व्रतमादाय पुण्यपालो दिवं ययौ । प्रपच्छ गौतमस्वामी स्वामिन् ! किं भाव्यतः परम् ॥ १५८ ॥ स्वाम्यूचे मम निर्वाणात् पञ्चमारो लगिष्यति । एकोननवति पक्षे - ष्वतिक्रान्तेषु गौतम ! ॥ १५९ ॥ ततो वर्षचतुःषष्ट्यां जम्बूनाम्नि शिवङ्गते । कैवलमन:परमाऽवध्याहारकदेहीनाम् ॥१६०|| क्षेपकोपशमश्रेण्योः पुलाकर्जिनकल्पयोः । संयमत्रिकसिद्धीनां भाव्यभावोऽत्र भारते || १६१॥ सप्तत्यग्रे वर्षशते स्थूलभद्रे दिवं गते । चतुःपूर्वाद्यसंस्थानं महाप्राणं च नश्यति ॥ १६२ ॥ पुराणि ग्रामतुल्यानि ग्रामाः स्मशानसन्निभाः । यमदण्डसमा भूपाः दासरूपा: कुटुम्बिनः ॥ १६३|| एके तपोगौरविता धर्मक्रियाश्लथाः परे । साधवोऽपि भविष्यन्ति परस्परं समत्सराः ॥ १६४॥ सप्तत्यग्रचतुःशत्या वर्षाणां विक्रमो नृपः । दशमपूर्विच्छेदः श्रीवज्रस्वामिना समम् ॥१६५॥ चतुर्दशाधिकैकोनविंशत्यब्दशतेष्वथ । चैत्राष्टम्यां सार्पविष्टौ पाटलीपुरपत्तने ॥१६६॥ कल्कीम्लेच्छकुले भावी पातश्च कृष्णसद्मनः । तदा दुर्भिक्षडमर - रोगैः पीडिष्यते जनः ॥१६७॥ कल्की जन्मकुंडली ॥
९
१२
२ रा
मं
११
बु १ सू
शु
श ३
D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
१०
गु
४
चं
७
५
के ८
[ ५९
5
10
151
20