________________
५८]
10
[दीपालिकापर्वसंग्रहः ॥ सुरैः समवसरणं चक्रे स्वामी च देशनां । बभूवुरिन्द्रभूत्याद्या एकादश गणाधिपाः ॥१४३।। शिष्यसंख्या गणेशानां पञ्च पञ्चशतीयुताः । द्वावध्येष्टशतैर्युक्ता-श्चत्वारः त्रिशतीवृताः ॥१४४॥ वर्षा चतुर्माससंख्या विभोरेवं व्रतादभूत् । प्रथममस्थिकग्रामे त्रितयं पृष्ठचम्पयोः ॥१४५।। वैशालीवाणिजग्राम-निश्रया द्वादशाभवन् । नालन्दाराजगृहयो-निश्रया तु चतुर्दश ॥१४६।। मिथिलायां षडभवन् भद्रिकायां पुनर्द्वयम् । एकमालम्भिका पूर्या-मेकं प्रणीतभूम्यभूत् ॥१४७।। श्रावस्त्यामेकमेकं तु मध्यमा पापकापुरी । हस्तिपालनृपस्याभू-द्रज्जुकाभिधसंसदि ॥१४८।। अपश्चिमचतुर्मास्यां स्वायुषः स्वल्पतां विदन् । लोकानुकम्पया स्वामी विशेषाद्धर्ममादिशत् ॥१४९।। नन्तुं तदागतो भूपः पुण्यपालो व्यजिज्ञपत् । अष्टौ स्वप्ना मया दृष्टा नाथ ! तत्फलमादिश ॥१५०।। जीर्णशालास्थितो हस्ती चापल्यं कुरुते कपिः । बब्बूलैर्वृत्तक्षीरद्रुः काका न दीर्घिकारताः ॥१५१।। सिंहशबमथाधृष्य-मस्थाने कमलोद्भवः । ऊखरो| बीजवापः स्वर्णकुम्भा मलाविलाः ॥१५२॥ स्वामी स्वप्नफलं प्राह जीर्णशाला गृहाश्रमः । गृही गजो व्रतशालां नापद्यप्यादरिष्यति ॥१५३।। कपिवच्चपलाः सत्त्वा भविष्यति श्लथा व्रते । रोत्स्यन्ते लिङ्गबब्बूलैः श्राद्धाः क्षीद्रुमा इव ॥१५४॥ काकवद्दीर्घिकायां न गच्छे स्थास्यन्ति साधवः । कुतीर्थिश्वापदाऽधृष्यं सिंहवज्जिनशासनम् ॥१५५।। शबवन्निःप्रभावत्वा-ल्लक्ष्यन्ते कृमिवन्मतैः । उत्तमा नीचगोत्रेषु कमलानीव भाविनः ॥१५६।।
15
20
25
D:\chandan/new/kalp-1/pm5\3rd proof