________________
दीपालिकाकल्पः ॥]
[५७ तिर्यग्नृदेवविहितो-पसर्गाणां तितिक्षकः । क्रोधमानमायालोभ-वर्जितो विजितेन्द्रियः ॥१३०।। गगनमिवानालम्बोऽप्रतिबद्धश्च वायुवत् । गुप्तेन्द्रियः कूर्म इव शुद्धहच्छरदिन्दुवत् ॥१३१।। अनाश्रवः प्रशान्तात्मा मुक्ताम्बुकांस्यपात्रवत् । नीरङ्गसंखवज्जीव इवाऽव्याहतसद्गतिः ॥१३२॥ खड्गिशृङ्गमिवैकाकी विप्रमुक्तो विहङ्गवत् । भारण्ड इवाऽप्रमत्तः शौण्डीर: कुञ्जरो यथा ॥१३३।। वृषभ इव जातस्थामा (जातस्थामेव वृषभो) दुर्द्धर्षः सिंहवत्सदा । मन्दर इवाऽप्रकम्पो गम्भीरः सागरो यथा ॥१३४।। चन्द्र इव सौम्यलेश्यो दीप्ततेजाश्च सूर्यवत् । काञ्चनवज्जातरूपः सर्वंसहः क्षितिर्यथा ॥१३५।। हुताशनवज्ज्वलत्तेजाः परीषहचमूसहः। द्रव्यक्षेत्रकालभावे-ष्वप्रतिबन्धबन्धुरः ॥१३६।। वासीचन्दनयोर्लेष्टु-स्वर्णयोः सुखदु:खयोः । निन्दास्तुत्योः समानश्च समः संसारमोक्षयोः ॥१३७।। एवं द्वादशवर्षाणि पक्षाश्चैव त्रयोदश । ग्रामे विहृत्यैकरात्रं नगरे पञ्चरात्रिकम् ॥१३८॥ वैशाखशुक्लदशम्यां पौरुषीशेषकेऽहनि । ऋजुवालिनदीतीरे जृम्भिकनगराबहिः ॥१३९।। व्यावतचैत्यनिकटे श्यामाकस्य कटम्बिनः । क्षेत्रे काष्ठकरणाख्ये शालाभिधतरोरधः ॥१४०।। उत्कटिकानिषद्यायां गोदोहिकासनस्थितः । अपानकेन षष्ठेन धिष्ण्ये हस्तोत्तराभिधे ॥१४१॥ ध्यानान्तरे वर्तमानो लोकालोकप्रकशकम् । श्रमणो भगवान् वीर: केवलज्ञानमासदत् ॥१४२।। चतुर्दशभिः कुलकम् ॥ १. एकोदराः पृथग् ग्रीवास्त्रिपदामर्त्यभाषिणः भारण्डपक्षिणस्तेषां मृतिभिन्नफलेच्छया । २. द्रव्यतो देहकान्त्या, भावतो ज्ञानेन ।
D:\chandan/new/kalp-1/pm5\3rd proof