________________
दीपालिकाकल्पः ॥ ]
भवनव्यन्तरज्योति-र्वैमानिकसुरैः प्रभोः । निर्वर्तितेऽभिषेके च श्रीसिद्धार्थनरेश्वरः ॥ १०३॥ अकारयद् गुप्तिमुक्ति मानोन्मानप्रवर्द्धनम् । पताकातोरणाद्याढ्यां सबाह्याभ्यन्तरां पुरीम् ॥१०४॥ युग्मम् ॥ दिवि दुन्दुभयो नेदुर्वारनार्यः प्रनर्त्तिताः । सौवर्णयूपमूशल-सहस्राण्युच्छ्रितानि च ॥ १०५ ॥ अनुत्तमर्णाधर्मण-मशुल्कमकरं पुरम् । दशाह्नि वर्धमानं च नृपो वर्धापनं व्यधात् ॥१०६॥ सूर्याचन्द्रमसोश्चक्रे तृतीयेऽहनि दर्शनम् । षष्ठे धर्मजागरिकां शुद्धं चैकादशे दिने ॥१०७॥ निमन्त्र्य द्वादशे चाऽह्नि संभोज्य स्वजनं जनम् । वर्द्धमानकुमारोऽस्या-भिधानं गौणमादधे ॥१०८॥ प्रभोः काश्यपगोत्रस्य नामधेयं त्रयं व्यधुः । पितृदत्तं वर्द्धमानः श्रमणः सहसंभवम् ॥ १०९॥ देवैर्दत्तं महावीरः श्रमणो भगवानिति । पितुर्नामानि सिद्धार्थः श्रेयांसश्च यशश्विकः ॥११०॥ मातुर्नामानि त्रिशला विदेहा प्रियकारिणी । पितृव्यस्तु सुपार्श्वः सुदर्शना स्वसा प्रभोः ॥ १११ ॥ नन्दिवर्धननामा च ज्येष्ठो भ्राता प्रभोरभूत् । कौडिन्यगोत्रभार्या च यशोदा राजकन्यका ॥ ११२ ॥ नामद्वयं सुतायाश्चाऽनवद्या प्रियदर्शना । दौहित्र्या अपि नाम्नी द्वे शेषवती यशोवती ॥ ११३ ॥ सप्तहस्तप्रमाणाङ्गः स्वर्णाभः सिंहलाञ्छनः । ववृधेऽष्टाग्रसहस्त्र-लक्षणैर्लक्षितः प्रभुः ॥११४॥ अथ स्वर्गतयोः पित्रो-व्रतायाभ्युद्यतः प्रभुः । नन्दिवर्द्धनोपरोधात् तस्थौ वर्षद्वयं गृहे ॥११५॥ लोकान्तिकसुरैरेत्य विज्ञप्तो विनयाद्विभुः । जय भगवान् बुध्यस्व नाथ तीर्थं प्रवर्तय ॥ ११६॥
D:\chandan/new/ kalp-1 / pm5\ 3rd proof
[ ५५
5
10
151
20
25