________________
दीपोत्सवकल्पः ॥]
[४५
महापद्ममुपालभ्य कृत्वा सङ्घप्रभावनाम् । प्रतिक्रम्य गुरोरन्ते ययौ विष्णुः शिवं क्रमात् ॥५२॥ योऽवज्ञाकृन्मुनीन्द्राणां मर्त्यरूपो मृगो हि सः । इति लोकप्रबोधार्थं लोकोक्तो गोहिसोऽभवत् ॥५३।। तत्रोत्पाते प्रशान्ते च पुनरुज्जीवितं जगत् । संभूय भोजनाच्छादविभूषाधुत्सवान् व्यधात् ॥५४॥ प्रतिवर्षं तदाद्यत्र दिने प्रवतितोत्सवाः । दीपालिवीरनिर्वाणादिति दीपोत्सवो स्थितिः ॥५५।। चतुर्दश्याममावस्यां षोडशप्रहरावधि । कोटीसहितमुत्प्रोषं पूजयेत्छूतमष्टधा ॥५६।। मृत्वा सहस्रपञ्चाशत् परिवारं हि गौतम ! । स्वर्णाम्भोजे ततोऽखण्डदीपो बोध्यः सतण्डुलः ॥५७।। इत्थं सहस्रपञ्चाशद् गुणपुण्यमुपाय॑ते । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं पदम् ॥५८।। श्रुत्वेति सम्प्रतिनृपः प्रतिवर्षमेव दीपोत्सवं जनपदेष्वखिलेष्वतो, तेने श्रीमत्सुहस्तिगुरुपादगुरुप्रसादादाप्तं च राज्यमासेव्यजिनधर्मरम्यम् । किञ्चिद् ज्ञात्वा श्रुताम्भोधि किञ्चिद् बहुश्रुताननात् ,
कृतो दीपालिकाकल्पः शोध्यः सद्भिः प्रसद्य सः ॥५९।। इति चिन्तयतः केवलमुत्पेदे अत्र केवलिमहिमा विस्तार्यते । अयं दीपालिकाकल्प: समाप्तः ॥६०॥ शुभं भवतु ।
श्रीमहावीरचरितादुद्धृतः श्रीजिनप्रभसूरिभिः पंडितश्री वस्तागणिः ॥६१॥ H प्रभोर्देहस्य संस्कारक्रियां गोशीर्षचन्दनैः । देवेन्द्रः कारयामास पुष्पवृष्ट्यादिपूर्वकम् ॥६९।। इतश्च स्वामिनो मोक्षं श्रुत्वा श्रीगौतमो प्रभुः । अचिन्तयदियं चित्ते निर्ममः कीदृशो जिनः ॥७०।। ईदृशे निर्ममे वीरे मुधा मोहं व्यधामहम् । येन निर्वाणसमये स्वस्यात्र प्रेषितोऽमुना ॥७१॥ निर्मोहभावनापीत्थमिन्द्रभूतिर्गणेशितुः । भावयतोऽजायत क्षिप्रं केवलज्ञानमुज्वलम् ॥७२।। सुरेन्द्रप्रमुखैर्देवैस्ततो निःप्रतिमो महः । वितेने हर्षकल्लोललीलोल्लसितमानसैः ॥७३॥
D:\chandan/new/kalp-1/pm5\3rd proof