________________
दीपोत्सवकल्पः ॥]
[४३
इतश्च प्रभोनिर्वाणं श्रुत्वा श्रीगौतमः
ईदृशे निर्ममे वीरे, कथं ममत्वं क्रियते । भगवता लोकव्यवहारोऽपि न पालितः ॥२३॥ (?) तं पौषधोपवासादि विधायाऽमावसीदिने । भावोद्योते गते द्रव्योद्योतदीपालिका व्यधुः ॥२४॥ आगच्छद्भिश्च गच्छद्भिर्देवदेवीगणैस्तदा । रात्रिोतिमयी साभून्मेराइयरवाकुला ॥२५।। मामर्त्यगवादीनां चक्रे नीरजनाजनैः ।
भस्मकप्रतिघाताय मेराइयरभूत्ततः ॥२६॥ निर्वाणमहिमां भर्तुः समाप्य प्रतिपत्प्रगे केवली महिमां चक्रे शक्रः श्री गौतमप्रभोः ।
निर्वीरां क्षितिमाप्य मोहचरटो लुण्ठन्नलं सर्वतो, दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् । जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैर्निजगृहात् सर्पच्छलात्त्रास्यते ॥२७।। [शार्दूल....] नन्दिवर्धन राजाप्यभुञ्जानो निर्वते प्रभोः । सुदर्शना स्वसाऽभ्यर्थ्य द्वितीयायामभोज्यत ॥२८॥ ततो भ्रातृद्वितीयाभूद्विरज्यते वसुधातले । सम्प्रते सांप्रतं ते न रज्यते दीपालिकाजने ॥२९॥ राजा पुनः स्माह भोगो वस्त्रान्नपानादिविशेषाद् गेहमण्डनम् । अन्यो व्यञ्जनजोत्काराः कस्मादस्मिन् दिने प्रभो ॥३०॥ सरिः ईहैवोज्जयिनीपुर्यां समवासरदेकदा । श्रीमुनिसुव्रतस्वामिशिष्यः श्री सुव्रतो गुरुः ॥३१॥ तं नन्तुमाययौ राजा श्रीधर्मसचिवोऽस्य च । नमुचिर्विवदन् जिग्ये क्षुल्लकेन चुकोप सः ॥३२॥ हन्तुं मुनीन् कृष्टखड्गो देव्यासौ स्तम्भितो निशि । राजा विस्मितेन साधून् क्षामित्वा मोचितः प्रगे ॥३३।। लज्जितो नमुचिनँष्ट्वा प्रययौ हस्तिनापुरे । तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया ॥३४।। तत्पुत्रो विष्णुकुमार: महापद्मो बभूवतुः ।। ज्येष्ठानिच्छति पद्माय यौवराज्यमदात् पिता ॥३५॥ तन्मन्त्री नमुचिः सोऽभूत् जिग्ये सिंहरथं रिपुम् । पद्मस्तुष्टो वरं प्रादात् न्यासी च केशमन्त्रिणा ॥३६।।
D:\chandan/new/kalp-1/pm5\3rd proof