SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३८ ] सप्तमो नन्दजीवस्तु, जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः || २३४॥ नवमः केकसीजीवो, जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीवः शतकीर्त्तिर्जिनेश्वरः ॥ २३५॥ अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शार्ङ्गिणः ॥२३६॥ बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाकश्चतुर्द्दशः ||२३७॥ निर्ममः सुलसाजीवो, जिनः पञ्चदशः पुनः । षोडशो रेवतीजीवत्रिगुप्तोऽभिधानतः ||२३८|| गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवश्च गार्गलेरष्टादशोऽर्हन् संवराभिधः ॥ २३९ ॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन् यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ॥ २४०॥ एकविंशो जिनो मल्लो, यः पुरा नारदोऽभवत् । अम्बडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ॥२४१॥ त्रयोविंशोऽनन्तवीर्यो, जीवो द्वारदमस्य च । स्वातिजीवश्चतुर्विंशो भद्रकृन्नामतीर्थकृत् ॥२४२॥ भाविचक्रिणः - दीर्घदन्तो गूढदन्तः, शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥ २४३॥ मुहापद्मो देशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ २४४॥ युग्मम् | भाविवासुदेवाः - [ दीपालिकापर्वसंग्रहः ॥ नन्दिश्च नैन्दिमित्रं, तथा सुन्दरबाहुकः । महाबाहू रेतिबलो, महाबलबलावपि ॥२४५॥ १. आनन्दजीवो B | २. नवमो नन्दकीजीवो A । नवमो आनन्दजीवो B। ३. निः कषाय, A, B | ४. नि:पुलाक. A ५. द्वारमदस्य तु B, C-२०० । D:\chandan/new/kalp-1 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy