SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [३१ दीपोत्सवकल्पः ॥] श्रावकश्राविकाहानिश्चतुर्धाधर्मसंक्षयः । साधूनामथ साध्वीनां, पर्वस्वप्यनिमन्त्रणम् ॥१८२।। कूटतुला कूटमानं, शाठ्यं धर्मेऽपि भावि च । सन्तो दुस्थीभविष्यन्ति, सुस्थास्यन्ति च दुर्जनाः ॥१८३।। मणिमन्त्रौषधितन्त्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥१८४।। धर्माणां शुभभावानां, चान्येषां पञ्चमे ह्यरे । हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं पुनः ॥१८५।। क्रमादेवं हीयमाणे, पुण्ये काले प्रसर्पति । धर्मे धी विनी यस्य, सफलं तस्य जीवितम् ॥१८६।। १. धर्मे च B, D । २. खलु B, C-१४४, D | ३. छन्दोदृष्ट्या , हीयमाणे क्रमादेव अथवा क्षीयमाणे क्रमादेव, इति पाठो योग्यः प्रतिभाति । किन्तु सर्वासु प्रतिषु उपरितनपाठः दृष्यते । ४. क्षीयमाणपुण्ये ॥C-१४५ । ५. अतः परं A, I प्रतिमध्ये अत्र ०....० मध्ये दशितः शुद्धाशुद्धरूपः पाठः अधिक: दृश्यते तस्य आ. श्री जिनप्रभसूरिविरचितदीपोत्सवकल्पपत्र५२ तः ५५ सत्केन पाठेन सह तुलना कार्याः । ० । एयं च दुसमासमयविलसियं लोइया वि कलिकालव्ववएसेणं पन्नवंति, जहा पुव्वि किल दावरजुगुप्पन्नेणं रन्ना जुहुट्ठिलेणं रायवाडिगएणं कत्थ वि वच्छिआए हिटे गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं ति रन्ना दियवरा पुट्ठा किमेयं ति? तेहुत्तं, देव ! आगमिणो कलिजुग्गस्स सूयगमेअं इमस्स अब्भुअस्स फलमिणं, कलिजुगे अम्मापियरो कन्नयं कस्स वि रिद्धिमन्तस्स दाउ तओ उवजीविस्संति । तत्तो दविणगहणाइणा ॥१|| तओ अग्गओ चलिएणं रन्ना सलिलवीसालिअवालुआए रज्जुओ वलंता केवि दिट्ठा । खणेण ताओ रज्जुओ वायाइ संजोएण मुसुमूरिआ । तत्थ वि पुढे दिएहिं निवस्सुत्तं । जं दविणं किच्छवित्तीए लोआ विढविस्संति तं कलिजुगे चोरग्गिदंडाइएहिं विणस्सिस्सई ॥२॥ पुणरवि अग्गओ आवाहाओ पलुट्ठिअं जलं कूवे पडन्तं दट्टण पुढे दिएहिं वुत्तं । देव ! जं दव्वं जणो किसिवाणिज्जाइएहिं उववज्जिहिइ तं सव्वं राउले गच्छहित्ति । अन्नजुगे रायाणो नियदव्वं दाउं जणं सुट्टिअं अकरिंसु ॥३॥ अग्गओ चंपयदुमस्स छत्तायारस्स सुगंधसुमहिअस्स वि जणाऽकयपूअस्स । समीदुमस्स कयवेइआबंधस्स मंडणगंधमल्लगीअनट्टाइणा जणपूइअस्स य एगत्थ दिट्ठस्स फलं विप्पेहिं वुत्तं । जहा गुणवंताणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणाणं पाविट्ठाणं पूआ इड्डी अ भविस्सइ ॥४॥ पुणो अग्गओ सुहमछिद्दबद्धवालग्गालंबणेणं अन्तरिक्खट्ठिअं सिलं दट्रण पटे इहिं सिटुं विप्पेहिं जहा कलिजुगे सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy