________________
३२]
[ दीपालिकापर्वसंग्रहः ॥
धम्मो पयट्टही परं तत्तिअस्स वि धम्मस्स माहप्पेणं कंचि कालं निरिस्सइ लोओ तम्मि वि तुट्ठे सव्वं बुड्डिस्सइ । इत्यादि १०८ दष्टान्तैर्महाभारते कलिस्थितिरुक्ता ||५||
सुहमाइदुपसहंता तेवीसुदएहिं चउजुअ दुसहसा । एगावयारिसुचरणा समयविऊं पभावगा य जुगपवरा ॥६॥ इयसुहमजंबू तब्भवसिद्धा एगावयारिणो सेसा । सड्ढदुजोअणमज्झे जयंतु दुब्भिक्खडमरहरा ||७|| जुगप्पहाणसमाणा एगारसलक्खसोलससहस्सा । सूरी उ हुंति अरए पंचमए जाव दुप्पसहो ||८|| पंचम अरम्मि पणपन्नलक्ख पणपन्नसहस्सकोडीणं । पंचसयकोडिपन्ना नमामि सुचरणसयलसूरी ॥९॥ तित्तीसं लक्खाओ चउरसहस्साउ चउसयाई च । इगनवइ दूसमाए सूरीणं मज्झिमगुणाणं ॥ १०॥ पंचावन्नाकोडी पंचावन्नाइ सयसहस्साइं ।
पंचावन्नसहस्सा पंचसया चेव पणसीया ॥ ११ ॥ इत्येतेऽधमसूरयः ।
यदुक्तम्-तीआणागयकाले केई होहंति गोयमा ! सूरी ।
जेसिं नामग्गहणे निअमेणं होइ पच्छित्तम् ||१२||
पंचावन्नाकोडी लक्खाणं हुंति तह सहस्साणं ।
चउवन्नाकोडिसया चोआलीसा य कोडीओ ॥१३॥ इत्युपाध्यायवाचनाचार्यसंख्या ।
तह सत्तरिकोडिलक्खा नवकोडिसहस्स कोडिसयमेगं ।
इगवीसकोडि सयलक्ख सट्ठि सहस्सा सुसाहूणं ॥ १४ ॥
समणीण कोडिलक्खा दस नवकोडिसया बारकोडीओ ।
छप्पनलक्ख बत्तीससहस्स एगूण दुन्नि सया ||१५|| इति साध्व्यः ॥
एककोटिरेकादशलक्षाः षोडशसहस्रा उत्तमनृपसंख्या ।
तह सोलकोडिलक्खा तियकोडीसहस्स तिन्निकोडिसया । सत्तरकोडी चुलसीलक्खा सुसावगाणं तु ॥१६॥ पणतीसकोडिलक्खा सुसाविआ कोडिसहसबाणउई । पणकोडिसया बत्तीसकोडि तह बारसब्भहिआ ||१७|| सप्तकोटिलक्षषट्पञ्चाशत्सहस्रा मध्यमगुणनृपाः ।
अह सग्गचुओ सूरी दुप्पसहो साहुणी अ फग्गुसिरी । नाइलसड्डो सड्डी सच्चसिरी अंतिमो संघो ॥१८॥
D:\chandan/new/ kalp-1 / pm5\ 3rd proof