________________
दीपोत्सवकल्पः ॥] ते
च पर्युषणापर्व चतुर्थ्यां पञ्चमीदिनात् । कारणादानयिष्यन्ति सर्वाचार्यानुमाननात् ॥१०४॥ सप्तत्या सहिते वर्षचतुःशतमिति क्रमात् । विक्रमादित्य इत्याख्यख्यातो राजा भविष्यति ॥ १०५ ॥ उज्जयिन्याः प्रभुः सोऽपि मन्त्रसिद्धो हि विक्रमः । कृत्वाऽनृणां भुवं, स्वस्य वत्सरं वर्त्तयिष्यति ॥ १०६ ॥ पञ्चत्रिंशत् समधिके वत्सराणां शते ततः । उज्जयिन्यां शकाः स्वस्य वर्त्तयिष्यन्ति वत्सरम् ॥१०७॥ पञ्चाशीत्यधिकैर्वर्षशतैः पञ्चभिर्विक्रमात् । महाप्रभावकः सूरिर्हरिभद्रो भविष्यति ॥१०८॥ सत्सप्तत्यधिकैर्वर्षशतैर्द्वादशभिर्जनाः । युगप्रधानो भविता, बप्पभट्टिर्मुनीश्वरः ॥१०९॥ आमभूपस्तदादेशान्मद्विम्बं गोपपर्वते ।
कारयिष्यति सार्धाभिस्तिसृभिः स्वर्णकोटिभिः ॥११०॥६ *अस्मन्निर्वाणतो वर्षशतैः षोडशभिः पुनः । नवषष्टिश्च यास्यन्ति हेमसूरिर्भविष्यति ॥ १११ ॥
तथा E, F, G मध्ये त्वेवं दृश्यते .
चतुःशतसप्तत्यधिके विक्रमादित्य उज्जयिन्या प्रभुः सोऽपि मन्त्रसिद्धो महीपतिः ||१|| श्लोकोऽयं केवलं B, H मध्येऽस्ति ।
१. श्लोकोऽयं केवलं H, B मध्ये अस्ति । २ महीपतिः B, D । ३. पञ्चविंशत् D । ४. समधिकैः B। ५. पञ्चभिरुद्भूतः । विक्रमानेहससूरि B, H । पञ्चभि: विक्रमकालाद् हरिभद्रसूरिर्महाप्रभावको भविष्यति ॥ D । ६. ११०-१११ मध्ये श्लोकद्वयमिदमुपलभ्यतेशतैर्नवोत्तरैः षड्भिः, वर्षाणां मम निवृत्तेः । भाविन्याशाम्बरोत्पत्तिरथवीराभिधे पुरे ॥ १ ॥ D, H
छव्वाससएहिं नवुत्तरेहिं तया सिद्धि
गयशरीरस्स बोडियाण, दिट्ठि रहवीरपुरे समुप्पन्ना ॥२॥ D, E, F, J, L. तुलना - * पुन्ने वाससहस्से सयम्मि वरिसाण नवनवई ।
काले एम्हाहि कुमारनरिंदो तह विक्कमरायसारिच्छो ॥१॥ B, H.
[ २१
D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
5
10
15