________________
[१९
दीपोत्सवकल्पः ॥]
मम निर्वाणतो मुक्ति, वर्षंादशभिः स्फुटम् । गौतमोऽथ सुधर्मा हि, गन्ता विंशतिवत्सरैः ॥१२॥ वत्सराणां चतुःषष्ट्या, मुक्ति जम्बूर्गमिष्यति । उच्छित्तिं केवलज्ञानं, समं तेनैव यास्यति ॥९३।। उत्सन्ने केवले भावी, न मन:पर्ययोऽपि हि । पुलाकलब्धिश्च न वाऽवधिश्च परमो न हि ॥९४।। क्षपकोपशमश्रेण्यौ न च, नाऽऽहारकं वपुः । नैवाभूज्जिनकल्पोऽपि संयमत्रितयं तथा ॥९५॥
१. उच्छिन्ने A, D, C-२११ । २. पुलाकलब्धिर्भविता न पुनः परमावधिः ।। A, न चावधिः ॥२१०|| C। ३. जिनकल्पो न हि न हि B, C ||२११।। ४.९५ तः ९६ मध्ये A मध्ये।
अस्मन्निर्वाणतो यश्चतुर्वषैः सप्ततिभिर्बुवम् । अस्मत् स्वयम्भवं बिम्बमुपकेशाभिधे पुरे ॥१०३।। प्रासादे हयुहडश्रेष्ठी कारिते स्थापयिष्यति ।
श्रीमद्रत्नप्रभाचार्य प्रभावकशिरोमणिः ॥१०४।। इमौ द्वौ संस्कृतश्लोकौ तथा च एते प्राकृतसप्तश्लोकाः A मध्ये सन्ति, अन्यत्र न सन्ति । सिज्जंभवेण विहियं दसयालिअट्ठनवइ(९८)वरिसेहि सत्तरिसए (१७०) अ थक्का चउपुव्वा भद्दबाहुम्मि ॥१०५।। तुर्दिसु थूलभद्दे दोसयपनरेहिं (२१५) पुव्वअणुओगो सुहममहापाणाणि य, आइमसंघयणसंठाणा ॥१०६।। पणचुलसीइसु (५८४) वइरे दसपुव्वा अद्धकीलिसंघयणं छस्सोलेहि (६१६) अ थक्का दुब्बलए सड्ढनवपुव्वा ॥१०७।। छव्वाससएहिं नवुत्तरेहिं (६०९) तइआ सिद्धिं गयस्स वीरस्स । रहवीरपुरे नयरे खमणा पाखंडिआ जाया ॥१०८।। तह गद्दभिल्लरज्जस्स, छेअगो कालगायरिओ तेवन्नचउस्सएहिं (४५३) गुणसयकलियो पहाजुत्तो ॥१०९।। तेणउअनवसएहिं (९९३) समइक्कं तेहिं वद्धमाणाओ पज्जोसवणचउत्थी, कालगसूरीहि तो ठविआ ॥११०।। षड्भिर्वर्षशतैर्विशत्यधिकैर्मम मोक्षतः । पुरादिषु गृहे वासं श्रीआर्यर्षिः करिष्यति ॥१११।।
D:\chandan/new/kalp-1/pm5\3rd proof