________________
दीपोत्सवकल्पः ॥]
गीतार्था लिङ्गिनश्च स्युः, साम्येन व्यवहारिणः ।
जनेन ग्रहिलेनेवाऽग्रहिलो ग्रहिलो नृपः ॥७४।। कुवृष्टिन्यायः
"तथा हि पृथिवीपुर्यां, पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसम्पदः ॥७५।। कालं तेनागमिष्यन्तं, पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेवोऽभिधानेन, नैमित्तिकवरोऽवदत् ॥७६।। मासादनन्तरं मेघो, वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ॥७७|| कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सज्जाः भविष्यन्ति, तत्पयःपानतो जनाः ॥७८।। राज्ञे मन्त्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसङ्ग्रहार्थमथाखिले ॥७९॥ सर्वोऽपि हि तथा चक्रे, ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले, सङ्ग्रहीताम्बु निष्ठितम् ॥८०।।
इत्थं लोकोत्तरे दुष्षमायां निगुणं बहुजनमाश्रित्य ज्ञातान्यभिहितानि, लोकेऽपि निजशैल्या कलियुगमाश्रित्य ज्ञातान्तराणि परैः प्रतिपादितानि दृश्यन्ते ।
कूवावाहाजीवण तरुफलवह गाविवच्छिधावणया ।
लोहिविवज्जयकलमल, सप्पगरुडपूजपूजाओ ॥८३३॥ 'कूपेत्यादि' कूपावाहाजीवनं कूपेनावाह उपजीविष्यते । तथा
तरुफलवहति तरूणं, उवासगावि दुसमाए । पडिकूलाणावि तेर्सि इयरे काहिंति अणुवित्तिं ॥१०॥ गुणरहियअप्पसत्ता, पायडदोस त्ति दीणयं पत्ता । जुत्तमजुत्तं तेसिं, बहु मन्निस्संति ववहारं ॥११॥ बहुकम्मरया एवं, सुणगा होहिंति धम्मगच्छावि ।
थोवा पुव्वुत्तगुणा, उभए वि य तइयसुविणत्थो ॥१२॥ - इति उपदेशपदे । १. ग्रथिलेनेवाऽग्रथिलो ग्रथिलो B, E, F, H, I, J, L | २. तदाचख्ये B, H, J | ३. राजाऽथानक A, G, I । ४. ०मथादिशत् E, F, G, H, J, LI
D:\chandan/new/kalp-1/pm5\3rd proof