________________
१६]
[दीपालिकापर्वसंग्रहः ॥
८. कुम्भस्वप्नफलम् -
*क्षमादिगुणपद्माङ्काः, सुचरित्राम्बुपूरिताः । रहस्थाः भाविनः कुम्भाः इव स्तोका महर्षयः ॥७१।। श्लथाचारचरित्राश्च, कलशा मलिना इव । यत्र तत्र भविष्यन्ति, बहवो लिङ्गिनो पुनः ॥७२॥ समत्सराः करिष्यन्ति, कलहं च महर्षिभिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ॥७३।।
तुलना- * कलसा य दुहा एगे, पासाओवरि सुहा अलंकरिया ।
अण्णे पुण भूमीए, वाडाओ गालिसयकलिया ॥८३१॥ कालेण दलणपागं, समभंगुप्पाय दट्ठमप्पाणं ।
सुमिणसरूवं राया, अबंभसाहू य एसत्थो ॥८३२॥ 'कलसा येत्यादि' - कम्ममलहरणपच्चलचलणजलाधारभूयनेवच्छा ।
दुसमद्धाए जइणो, कलस व्व दुहा भविस्संति ॥१॥ एगे विसुद्धसंजमपासाओवरि सुहा जणाणंदा । उवसमपउमपिहाणा, तवसिरिसिरिखंडचच्चिक्का ॥२॥ विविहगुणकुसुममालालंकियमंगल्लभूइसत्तिल्ला । सुहगुरुआणाथालीसु , संठिया णाणकंतिल्ला ॥३॥ अन्ने पमायमहियलखुत्तंगा भग्गसुद्धवयकन्ना । अयसोगालिविलित्ता, पायडअइयारपंकंका ॥४॥ ते वि पुण कालदोसा, उग्घाडमुहे वि भासकिरियाए । दट्ठण उवरिमावि हु , तेसिं दोसे पयासेंता ॥५॥ खावेंता निययगुणे, कलहंता गरुयमच्छरामरिसा । टलिऊण संजमाओ, आणाथालीसु परिभट्ठा ॥६।। पडिहिंति ताण उवरिं, तुल्लगुणट्ठाणजोगओ पायं । दोग्गइ अबोहिरूवं, भंगं च समं लहिस्संति ॥७॥ उप्पइऊणं विरला. सगई जाहिंति जे उ चरणजया । अट्ठमसुमिणस्स इमो, भणिओ नरनाह ! गब्भत्थो ॥८॥ उप्पाय दट्ठमप्पाणमेयवक्कस्स पुण इमो अत्थो । अप्पाणं थोवाणं उप्पाओ राइणा...(णेओ?) ॥९॥
गाथाक्षरार्थस्तु भाष्यानुसारेण विज्ञेय इति ।
D:\chandan/new/kalp-1/pm513rd proof