________________
दीपोत्सवकल्पः ॥]
७. बीजस्वप्नफलम् -
*यथा फेलायाबीजानि, बीजबुद्ध्योखरे वपेत् । तथा वप्स्यन्त्यकल्पानि, कुपात्रे कल्पबुद्धितः ॥६८॥ यद्वा घुणाक्षरन्यायात्, पुरा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं, वपेत् क्षेत्रे निराशयः ॥ ६९॥ अकल्पान्तर्गतं कल्पमज्ञात्वा श्रावकास्तथा । पात्रे दानं करिष्यन्ति, बीजस्वप्नफलं ह्यदः ॥७०॥
तुलना -
'बीएस इत्यादि '
*
।
बीएसु करिसगो कोई, दुव्वियड्डो त्ति जत्तओ कि बीजे ति अबीजे वि य, पइरइय तहा अखित्तेसु ॥८२९ ॥ अवणेइय तं मज्झे, विरलं बीयं समागयंपीहं । सुमित इमस्सत्थो, विण्णेओ गमणपत्ताई ॥८३०॥ किसिकम्मसमो सुरनरभोगफलो सुद्धदाणधम्मुत्थ । करिसगसमा य पहुणो, छित्ताई सुद्धपत्ताई ॥१॥ बीयाणि पुणो णायागयाओ आहारउवहिवसहीओ । उग्गमउप्पायणएसणाहिं णियमा विसुद्धा ॥२॥ दुसमा दायारो, सबुद्धिबहुमाणिणो अगीया य । दुवियड्डुकरिसगा इव, न सुद्धदाणे रमिस्संति ॥३॥ धरिहिंति पक्खवायं, आहाकम्माइ दोसम्म | पउरम्मि मणुन्नम्मि, दाणाम्मि अ बीयकप्पम्मि ||४|| वियरिस्संति तयं पुण, छक्कायविराहणापसत्तेसु । निक्कारणपडिसेविसु, ऊसरसरिसेसुं पत्तेसु ॥५॥ सुद्धं पि घयगुलाई, काउं ओगाहिमाइरूवेण । दाहिंति तुच्छबीया, मिच्छावच्छल्लतत्तिल्ला ||६ ॥ अहव तिलभूमिगावी जुत्तहलाईणि पावहेऊणि । पायं दाहिंति जणा, सारंभाऽबंभयारीणं ॥७॥
[ १५
सुद्धविवेगा विरला, जहागमं दाणधम्मववहारे ।
वट्टिस्संति सरूवं, सत्तमसुविणस्स निद्दिनं ॥८॥ इति उपदेशपदे ।
१. तथा B। २. फलाद्य० - H, J । ३. यथा A, B, E, F, G, H, I, J, L । ४. पात्रदानं B |
D:\chandan/new/kalp-1 / pm5\3rd proof
5