________________
१४]
[दीपालिकापर्वसंग्रहः ॥ ६. पद्मस्वप्नफलम् -
*अब्जाकरेष्वम्बुजानि, सुगन्धीनि न देहिनः । धार्मिका न भविष्यन्ति, सञ्जाताः सुकुलेष्वपि ॥६५।। अपि धर्मपरा भूत्वा, भविष्यन्ति कुसङ्गतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ॥६६॥ कुदेशे कुकुले जाता, धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः, पद्मस्वप्नफलं ह्यदः ॥६७।।
तुलना- * पउमागरा अ पउमा, गद्दभगजुया य चत्तणियरूवा ।
उक्कुरुडियाए पउमा, तत्थ वि विरला तहारूवा ॥८२७॥ तेवि य जणपरिभूया, सकज्जणिप्फायगा ण पाएण ।
सुमिणसरूवं वीणणमिमस्स धम्मम्मि पच्चत्ता ॥८२८॥ 'पउमागरा इत्यादि' - एत्थ य सहावविमलाणि, सीलसुरभीणि अप्पसत्ताणि ।
सिरधारणोचियाई, तियसाण वि पउमकप्पाइं ॥१॥ धम्मियजणपत्ताई, तयागरा उग्गभोगमाईणि । उत्तमकुलाणि अहवा, सागेयपुराइनयराणि ॥२॥ दूसमवसेण होही न, धम्मपत्ताण तेसु उप्पत्ती । गद्दभगविब्भमाणं, सबलसहावाण वा भावो ॥३।। ताणि वि न नियं रूवं, धरिहिंति जहुत्तलिंगमेत्तं पि । उक्कुरुडियासरिच्छं, पंतकुला अहव पच्चंता ॥४॥ धम्मत्थिनरा तेसुं , वक्कजडा मंदबुद्धिणो पायं । होहिति अप्पछंदा, गुरुलाघवणाणपरिहीणा ॥५॥ थेवा पसंतरूवा, गुरुजणबहुमाणिणो असढसीला । मइमंतो सक्किरिया, विरियणुरूवं जइस्संति ॥६॥ सुहसीलथूलमइणा, जणेण पाएण ते वि परिभूया । साहिस्संति न सुगई, अणुसइगव्वाइदोसेहिं ।७।। एत्थम्मि अप्पतरगा, सद्धम्माराहगा भविस्संति ।
छट्ठसुविणस्स एसो, परूविओ तुम्ह भावत्थो ॥८॥ - इति उपदेशपदे । १. अथाकरे B । २. ०न्धीनि च A, B, F, H, I । ३. स्वकुलेष्वपि-A, F, G, I । ४. भूता A, F, II
D:\chandan/new/kalp-1/pm5\3rd proof