SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] ३. क्षीरवृक्षस्वप्नफलम् - * क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते, लिङ्गिभिर्वञ्चनापरैः ॥५६॥ तेषां च प्रतिभास्यन्ति, सिंहसत्त्वभृतोऽपि च । महर्षयः सारमेया, इवासारमतिस्पृशाम् ॥५७॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धितम् । लिङ्गिनो बब्बूलसमाः, क्षीरद्रुफलमीदृशम् ॥५८॥ तुलना * खीरतरुसुहछाया, तेसिमहो सीहपोयगा बहुगा । चिट्ठति संतरुवा, लोगपसंसा तहाहिगमो ॥८२१॥ ते सिंखडा उपायं, सुणगा तरुवणलय त्ति पडिहासो । एसो सुमणो दिट्ठो, फलमेत्थं धम्मगच्छति ॥८२२॥ 'खीरतरू इत्यादि' इह खीरतरुसरिच्छा, सुसावगा पवयणुन्नइपसत्ता । गुरुवच्छला सुभणिया, उदारचित्ता महासत्ता ॥१॥ तण्णिस्साछायासुं, पसंतरूवा वसंति मुणिसीहा । उवसग्गपरीसहसज्झसुज्झिया सुट्टु सोंडीरा ॥२॥ लद्धपसंसा लोए, अहो इमे एत्थ पुन्नजम्माणो । अक्खलिओऽहिगमो, वत्थपत्तपाणासणाईण ||३|| सुद्धाणुट्ठाणवसा, निव्वाणफलप्पसाहगा पुव्वि । दूसमाणुभावा, होहिंति पमाइणो पायं ॥४॥ काहिंति संखडाई, न उज्जमिस्संति चरणकरणेसु । तो ते अन्ने विमुणी, होर्हिति अणाइया लोए ॥५॥ होहिंति य पाएणं, दंसणबज्झ व्व साहुपडिणीया । सड्ढावि दुव्वियड्ढा, नडिया कुग्गाहमाईहिं ||६|| तो दाणधम्मबुद्धि, विहणंता अप्पणो परेसिं च । वट्टिस्संति न पायं उवग्गहे तदुचियाणं पि ॥७॥ णाणलवबद्धगव्वा उत्तरपडिउत्तरेहिं गुरुवग्गं । दुव्वयणकंटियाहिं तवर्हिति परोक्खपच्चक्खं ॥८॥ D:\chandan/new/ kalp-1 / pm5\3rd proof [ ११ एवं बब्बूलसमा होहिंति । - इति उपदेशपदे । 5
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy