________________
दीपोत्सवकल्पः ॥]
३. क्षीरवृक्षस्वप्नफलम् -
* क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते, लिङ्गिभिर्वञ्चनापरैः ॥५६॥ तेषां च प्रतिभास्यन्ति, सिंहसत्त्वभृतोऽपि च । महर्षयः सारमेया, इवासारमतिस्पृशाम् ॥५७॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धितम् । लिङ्गिनो बब्बूलसमाः, क्षीरद्रुफलमीदृशम् ॥५८॥
तुलना
*
खीरतरुसुहछाया, तेसिमहो सीहपोयगा बहुगा । चिट्ठति संतरुवा, लोगपसंसा तहाहिगमो ॥८२१॥ ते सिंखडा उपायं, सुणगा तरुवणलय त्ति पडिहासो । एसो सुमणो दिट्ठो, फलमेत्थं धम्मगच्छति ॥८२२॥
'खीरतरू इत्यादि' इह खीरतरुसरिच्छा, सुसावगा पवयणुन्नइपसत्ता । गुरुवच्छला सुभणिया, उदारचित्ता महासत्ता ॥१॥ तण्णिस्साछायासुं, पसंतरूवा वसंति मुणिसीहा । उवसग्गपरीसहसज्झसुज्झिया सुट्टु सोंडीरा ॥२॥ लद्धपसंसा लोए, अहो इमे एत्थ पुन्नजम्माणो । अक्खलिओऽहिगमो, वत्थपत्तपाणासणाईण ||३|| सुद्धाणुट्ठाणवसा, निव्वाणफलप्पसाहगा पुव्वि ।
दूसमाणुभावा, होहिंति पमाइणो पायं ॥४॥ काहिंति संखडाई, न उज्जमिस्संति चरणकरणेसु । तो ते अन्ने विमुणी, होर्हिति अणाइया लोए ॥५॥ होहिंति य पाएणं, दंसणबज्झ व्व साहुपडिणीया । सड्ढावि दुव्वियड्ढा, नडिया कुग्गाहमाईहिं ||६|| तो दाणधम्मबुद्धि, विहणंता अप्पणो परेसिं च । वट्टिस्संति न पायं उवग्गहे तदुचियाणं पि ॥७॥ णाणलवबद्धगव्वा उत्तरपडिउत्तरेहिं गुरुवग्गं । दुव्वयणकंटियाहिं तवर्हिति परोक्खपच्चक्खं ॥८॥
D:\chandan/new/ kalp-1 / pm5\3rd proof
[ ११
एवं बब्बूलसमा होहिंति । - इति उपदेशपदे ।
5