SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १२] [दीपालिकापर्वसंग्रहः ॥ ४. काकस्वप्नफलम् - *धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु , दीर्घिकाम्भःस्विव द्विकाः ॥५९॥ ततोऽन्यगच्छकैः, सूरिप्रमुखैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं, चलिष्यन्ति जडाशयाः ॥६०।। न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बोधिष्यन्ते नितान्तं ते, काकस्वप्नफलं ह्यदः ॥६१।। तुलना- * धंखा वावीय तडे, विरला ते उण तिसाए अभिभूया । पुरओ मायासरदसणेण तह संपयट्टंति ॥८२३॥ केणइ कहणा णिसेहे, सद्दहणा पायसो गम विणासं । सुमिणो यं एयस्स उ, विवाग मो मूढधम्मरया ॥८२४॥ 'धंखेत्यादि' - इह तुच्छणाणसलिला, पयईए संकडा अगंभीरा । वावि व्व दुरवगाहा, गुरुणो होहिंति णरनाह ! ॥१॥ धंख व्व तयासन्ने, अमहिच्छा चलमणा अथिरदिट्ठी । समणोवासगजइणो, सिढिलायारा चरिस्संति ॥२॥ तेसिं च केइ सविसेसधम्मतण्हालुया अविन्नाणा । कालाणुरूवकिरियं पि, नियगुरुं निग्गुणं गणिउं ॥३॥ मायण्हियासमेसुं , नियमइकप्पियगुणेसु विविहेसु । संजायभत्तिराया, पासत्थाईसु गमिहिंति ॥४॥ मज्झत्थजाणगेहिं, पण्णवियावि हु असद्दहाणे उ । ठाहिति ते य पायं, मरिहंति य धम्मजीएण ॥५॥ गुरुजणजणियावण्णा, सड्ढावि कुतित्थियाइजोएण । दंसणजीयविउत्ता, भमिहिंति भवन्नवे घोरे ॥६।। अप्पा विवेयकलिया, वाविसमाण वि गुरूण आणाए । साहिस्संति सुधम्मं चउत्थसुविणप्फलं एयं ॥७॥ - इति उपदेशपदे । १. दीर्घिकाम्भसि बर्हिका B, H, J, L | ०म्भसीव द्विका A, I । २. काका इत्यर्थः । ३. ततोऽन्यगच्छिकै: A, F, I, J, LI D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy