SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 5 १०] २. वानरस्वप्नफलम् * प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्याः गच्छस्थाः, प्रमादं गामिनो व्रते ॥५२॥ ते विपर्यासयिष्यन्ति, धर्मस्थानितरानपि । भाविनो विरला एव, धर्मोद्योगपराः पुनः ॥५३॥ धर्मश्लथेषु ये शिक्षां, प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते, ग्राम्यैर्ग्रामस्थपौरवत् ॥५४॥ इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं, जानीहि पार्थिव ! ॥५५॥ [ दीपालिकापर्वसंग्रहः ॥ * तुलना- बहुवाणरमज्झगया, तव्वसहा असुइणो विलिंपंति । अप्पाणं अण्णे वि य, तहाविहो लोगहसणं च ॥८९९ ॥ विरलाणमलिंपणया, तदण्णखिसा ण एयमसुइति । सुविणोयं यस्स उ विवाग मो णवरि आयरिया ॥८२० ॥ 'बहुवानरेत्यादि' - चलचित्ताण सहावा, गुणतरुविहरेसु निच्चमथिराण । जइ वानराण वसहा, आयरियाई भविस्संति ॥१॥ आहाकम्मुवभोगो, पडिबंधो गेहसयणसड्ढेसु । उवहिम्मि गाढमुच्छा, परोप्परासंखडं असई ॥२॥ संजमविरुद्धचेट्ठा, सव्वा दव्वत्थयाइया अहवा । असुई तेणप्पाणं, लिपिस्संती तह परं पि ॥ ३ ॥ तहियं पवत्तयंता, पक्खग्गाहेण वा विसंवाए । एवं ते हासपयं, परतित्थीणं पि होर्हिति ॥४॥ काहिंति तहा खिंसं, अन्नेसिं तप्पवित्तिविमुहाणं । पन्नविया भणिहंती, न हु दोसो एत्थ सुणहित्थं ॥५॥ कलहेमो नीइकए, दव्वत्थओ तित्थउन्नइनिमित्तं । आहाकम्मेण विणा, न गउरखं गुरुजणे होई ||६|| अक्खरसिक्खावणओ, किसिआरंभो न होइ सड्डाणं । वेज्जयवेज्जाईहिं, सावयरक्खा तओ तेहिं ॥७॥ एवं तु अहाच्छंदा, पायं होर्हिति निग्गुणा गुरुणो । विरला उ सुद्धसीला, बीययसुविणस्स एसत्थो ||८|| इति उपदेशपदे । १. प्रमादगामिनो A, B, H, I। D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy