________________
दीपोत्सवकल्पः ॥]
१. गजस्वप्नफलम् -
*“विवेकिनोऽङ्गिनो भूत्वा, हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावकाः लुब्धाः, क्षणिकर्द्धिसुखे गृहे ॥४९॥ न दौस्थ्ये परचक्रे वा, प्रवजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां, त्यक्ष्यन्ति च कुसङ्गतः ॥५०॥ विरलाः पालयिष्यन्ति, कुसङ्गेऽपि व्रतं खलु । गजस्वप्नफलं चेदं, कपिस्वप्नफलं त्वदः ॥५१॥
तुलना
चलपासाएसु गया, चिट्ठति पडतएसु वि ण णिति । णितावि तहा केई, जह तप्पडणा विणस्संति ॥ ८१७॥ विरलतरा तह केई, जह तप्पडणावि णो विणस्संति । एसो सुमिणो दिट्ठो, फलमेत्थं सावगा णेया ॥ ८१८॥ विविहोवद्दवबहुला, चलंतसुहिसयणचित्तसंजोगा । चलपासायसमा खलु, गिहवासा राय ! होर्हिति ॥ १ ॥ सण्णायगुणगणड्ढा, परदुद्धरिसा गय व्व सङ्ग्रावि । ते अइलुद्धगिद्धा विवेयकलियावि बार्हिति ॥२॥ विसयाण कडुविवागं, अणिच्चयं जीयजोव्वणधणाण । जाणंतावि हु मोहा, निक्खमिउं नो तरिर्हिति ॥३॥ विहडंतम्मि वि विहवे, पुणो दुरासाए मोहिया धणियं । वेरग्गविप्पमुक्का, दुक्करकम्माई कार्हिति ||४|| निक्खमिऊण य अण्णे, घरसयणधणेसु निच्चपडिबद्धा । नीयावासविहारी, दट्ठूण य तव्विवत्तीओ ॥५॥ पडिबंधदोसओ च्चिय, मंतोसहिमूलकम्ममाईसु । सावज्जेसु पसत्ता, पायं होर्हिति चुयधम्मा ॥६॥
विरलाओ दूसमा वि, पडिबंधविवज्जिया जियकसाया ।
होर्हिति सुद्धचरणा, एसत्थो पढमसुविणस्स ॥७॥ इति उपदेशपदे ।
*
[९
१. विवेकयोगाद्भूत्वापि BH | विवेकवतोङ्गिनो भूत्वा - G । २. आत्तां दीक्षां A आप्तामपि परिव्रज्यां-G, H, J, L | आत्तामपि परिव्रज्यां-F, I |
D:\chandan/new/kalp-1 / pm5\3rd proof
5