________________
१५२]
[ दीपालिकापर्वसंग्रहः ॥ एतौ उत्थाप्य अन्यौ राजामात्यौ करिष्यामः, एतादृशं ग्रथिललोकानां विचारं श्रुत्वा अमात्यो राजानं वक्ति स्म, एते सर्वेऽपि लोका आवामुत्थाप्य अन्यौ राजामात्यौ स्थापयिष्यन्ति तदा कमपि उपायं कृत्वा आवयोः रक्षा कार्या, तदा राजा अमात्यं कथयति स्म भवता कश्चिदुपायो विधेयो येनाऽऽवयोः रक्षा स्याद्, तदा विचार्य 5 अमात्यो वदति स्म हे राजन् ! अन्यः कश्चिदुपायो नास्ति अत आवामपि ग्रथिलौ भवावः तदा इदं राज्यं स्थास्यति इति विचार्य राजामात्यौ जानन्तौ अपि ग्रथिलौ भूत्वा, एभिः सार्धम् आत्मराज्यरक्षार्थं मिलितौ, ततः कियति दिने गते सति पुनः सुवृष्टिर्जाता तदा नवीनोदकस्य पाने सति सर्वे लोकाः सावधाना जाता: । एवं दुःषमकाले क्रियावन्तो गीतार्था अपि हीनाचारिभिः सार्धं सदृशीभूय विचरिष्यन्ति । एतादृशं 10 स्वप्नफलविचारं श्रुत्वा गृहस्थावासतः उद्विग्नीभूय श्रीवर्धमानस्वामिसमीपे व्रतमङ्गीकृत्य पुण्यपालो मोक्षसुखभाग् बभूव ।
अत्र केचिद् श्रीभद्रबाहुस्वामिना उक्तान् अपि स्वप्नान् व्याख्यायन्ति । तथाहि“तेणं कालेणं, तेणं समएणं पाडलिपुरे नाम नयरे होत्था, जहा णं चंपा तहा भणियव्वा, तत्थ णं पाडलिपुरे नयरे पाडलनामवणसंडे होत्था, तत्थ णं पाडलिपुरे चंदगुत्ते नाम राया 15 होत्था, तेणं कालेणं तेणं समएणं चंदगुत्तनामराया समणोवासगो अभिगयजीवाजीवो जाव अट्ठिमिज्जापवयणरागरत्तो, अह अण्णया कयावि पक्खिय-पोसहम्मि पडिजागरमाणस्स सुइपत्तेसु ओहीरमाणे ओहीरमाणे सोलससुविणा दिट्ठा, पासिता, चिंता समुपन्ना अहक्कमेण दिवायरे उट्ठिए पोसहं पारे । तेणं कालेणं, तेणं समएणं संभूयविजयसीस्से भद्दबाहुनाम गणहरे जुगप्पहाणे गामाणुगामं विहरमाणे पंचसय20 समणपरिवरिया पाडलिपुरे पाडलिवणसंडे समोसरिए, राया आगओ जहा कोणिए पंचविहेणं अभिगमेणं वंदणेणं सोलससुमिणाणं अत्थं पुच्छइ-भयवं ! अज्ज रयणीए मम धम्मचिंताए वट्टमाणस्स पच्छिमे समये सोलससुमिणा दिट्ठा - तत्थ पढमे सुमि कप्परुक्खस्स साहा भग्गा १, बीए अकाले सूरो अत्थमिओ २, तइए चंदो सयच्छिद्दीभूओ ३, चउत्थे भूया नच्चन्ति ४, पञ्चमे दुवालसफणो कण्हसप्पो दिट्ठो ५, 25 छट्ठे आगयं विमाणं पडियं दिट्ठे ६, सत्तमे असुइठाणे कमलं संजायं ७, अट्टमे खज्जओ उज्जोअं करेइ ८, नवमे महासरोयरं सुक्कं दक्षिणदिसाओ थोवजलं लभन्ति ९, , दसमे सुनो सुवण्णपत्ते पायसं भक्खेइ १०, इक्कारसमे हत्थिआरूढो वनचरो दिट्ठो ११, दुवालसमे सायरं मंजायं मुंचइ १२, तेरसमे महारहे वच्छा जुत्ता दिट्ठा १३, चउदसमे
D:\chandan/new/kalp-2 / pm5\ 3rd proof