SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ दीपमालिकाव्याख्यानम् ॥] [१४९ सुदर्शनानाम्नी भगिनी, यशोमती पत्नी, प्रियदर्शनानाम्नी च पुत्री आसीद् । श्रीवीरप्रभुः अष्टाविंशतिवर्षाणि यावद् गृहावासे तस्थौ । भगवता पूर्वं गर्भे एवाभिग्रहः कृतोऽभूद्यत् जीवतोः सतोः मातापित्रो मया दीक्षा न गृहीतव्या इति । अथ मातापितृभ्यां देवलोके प्राप्ते अभिग्रहं पूर्ण सञ्जातं ज्ञात्वा प्रभुर्दीक्षां ग्रहीतुं तत्परोऽभूत् , तदा नन्दिवर्धनराज्ञ आग्रहात् पुनरपि वर्षद्वयं गृहस्थावासे तस्थौ, तत्र 5 सांवत्सरिकं दानं दत्तम् । अथ लोकान्तिकदेवा आगत्य जानन्तमपि प्रभुं दीक्षावसरं ज्ञापयन्ति-'अहो स्वामिन् ! धर्मतीर्थप्रवृत्तिं कुरु' इति देववचनं श्रुत्वा प्रभुः षष्ठतपसा संयुतः चन्द्रप्रभानाम्नी शिबिकामारुह्य देवमनुष्यपरिकरेण युतः क्षत्रियकुण्डनगरतो निःसृत्य ज्ञातवनखण्डे आगत्य शिबिकातः उत्तीर्य मार्गशीर्षकृष्णदशम्यामपराह्ने एकाकी एकदेवदूष्येण वस्त्रेण सहितः दीक्षां जग्राह । तस्मिन् समये चतुर्थं मन:- 10 पर्यवज्ञानमुत्पन्नम् । अथ दीक्षां गृहीत्वा प्रभुरन्यत्र विजहार। प्रव्रज्यादिनाद् द्वितीये दिने कोल्लाकग्रामे आगतः, तत्र बहुलविप्रगृहे परमान्नस्य पारणं चक्रे, तत्र पञ्च दिव्यानि प्रादुर्भूतानि । तत्र च सार्धद्वादशस्वर्णकोटीनां देवैर्वर्षा कृता । अनन्तरं क्रमेण विहरतः श्रीवीरप्रभोः गोपालक-चण्डकौशिकसर्प-शूलपाणियक्ष-सङ्गमदेव-कटपूतना- 15 व्यन्तरीप्रमुखैः बहव उपसर्गाः कृताः, तथापि प्रभुानात् किञ्चिन् मात्रमपि न चचाल मेरुवन्निष्प्रकम्प आसीत् , श्रीवीरप्रभोः चातुर्मासी-षण्मासी-द्विमास्यादि प्रचण्डतपः क्रियायामुद्यतस्य पक्षाधिकसार्धद्वादशवर्षाणि अतिक्रान्तानि । तस्मिन् समये जृम्भिकग्रामे ऋजुवालुकानदीतीरे श्यामाककुटुम्बिनः क्षेत्रस्य समीपे शालवृक्षस्याधोभागे गोदोहासनेन स्थिस्य षष्ठतपोयुक्तस्य वैशाखशुक्लदशम्यां 20 तृतीयप्रहरे शुक्लध्याने वर्तमानस्य श्रीवीरप्रभोश्चतुर्णां घातिकर्मणां क्षये सति केवलज्ञानं केवलदर्शनं च समुत्पन्नम् । तत एकादश्यां मध्यमपापायां महासेनवने तीर्थं प्रवर्तितम् , शक्रादिदेवैरेकत्रीभूय समवसरणं रचितम् , पश्चाद् इन्द्रभूत्याद्येकादश गणधराः श्रीवीरेण स्थापिताः ! अथ प्रभोः चतुर्दशसहस्रमिता: साधवः सञ्जाताः, चन्दनबालादिषट्त्रिंशत्सहस्रमिताश्च साध्व्योऽभूवन् , शङ्ख-शतकादि एकोनषष्टि- 25 सहस्राधिकलक्षप्रमाणाः श्राद्धाः, सुलसा-रेवतीप्रमुखाष्टादशसहस्राधिकत्रिलक्षणप्रमाणाः श्राविकाश्च सञ्जाताः । अथ प्रभोश्चतुर्मासीनां सङ्ख्या कथ्यते-दीक्षाऽनन्तरं प्रथमचतुर्मासी अस्थिग्रामे D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy