SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ [१४५ दीपावलिकापर्वव्याख्यानम् ॥] उपायनानि दत्त्वाऽऽज्ञामङ्गीचक्रुः । नमुचिना जीवहिंसात्मको यज्ञः प्रारब्धः । द्विजादयः सर्व आशिषं दत्त्वा तत्कृत्यं प्रशसंसुः । तदा तान् सूरीनाकार्य प्राह-"भवतो मुण्डान् मुक्त्वाऽन्ये सर्वेऽपि लिङ्गिनो द्विजाश्च मां सार्वभौमं यज्ञधर्मकृत्यं च ज्ञात्वा नमन्ति स्तुवन्ति च । यूयं किं मत्तोऽधिकाः स्थ ? तस्मान्मे भूमौ साधुभिर्न स्थेयं सप्तवासराधिकं, यदि मद्भूमौ स्थास्यन्ति तेषामहं हन्ता, अत्र दूषणं मम न देयं"। 5 ततः पौरैः सामवचोभिः शिक्षितोऽपि, स्वाभिनिवेशं नामुञ्चत् । ततः सूरयो दध्यु:"सर्वत्रास्य राज्यं वयं चतर्मास्यां सप्तदिनमध्ये क्व गच्छामः" ? इति विचिन्त्य साधून् पप्रच्छु:-"एतेषु मध्ये गगनमार्गलब्धिमान् कोऽप्यस्ति ? यो मेरुशृङ्गस्थं विष्णुतपस्विनमत्राह्वयति' ? ततः एक शिष्यो गुर्वाज्ञां प्राप्य तत्र गतः । विष्णुमुनिरपि चतुर्मासकेऽतर्कितं तस्यागमनहेतुं पप्रच्छ । तेन यथातथं प्रोक्तं । ततो 10 विष्णुमुनिस्तेन साधुना सह नमुचिराजसंसदि इयाय । नमुचिं विना शेषै राजादिभिर्वन्दितः, नमुचिं प्राह- "हे भूप! धृताभिग्रहा मुनयोऽधुना क्व यास्यन्ति, तस्मात् स्थित्यर्थं कियती भूमिं देहि" । नमुचिना त्रिपदीमिता पृथ्वी दत्ता । तन्निशम्य कोपाटोपवान् विष्णुर्वैक्रियलब्ध्या कृतलक्षयोजनमिताङ्ग एकं क्रमं पूर्वदिश्यन्यं चापरदिशि विन्यस्योवाच-"अरे पापिन् ! तृतीयचरणस्थापनभूमिं क्व ददासि"? स 15 भयविह्वलो मौनेन स्थितः । तदा तृतीयक्रमो नमुचेः पृष्ठे निहितः, तेन द्विधापि रसातलं, गतवान् यथा त्रिविक्रमेण बलिरिपू रसातलं क्षिप्तः । तदाऽचला अपि चला जज्ञिरे, ग्रहा भयभ्रान्ता जाताः, इन्द्रादयोऽपि "इदं किं"? इति सम्भ्रान्ता अवधिज्ञानात् तन्निमित्तं ज्ञात्वा वासवो विष्णुमुनेः क्रोधोपशान्तये गन्धर्वान् गीतज्ञान् प्राहिणोत् । तैर्मुनिकर्णसमीपे शमामृतमयं गीतनृत्यं प्रारब्धं, तेन प्रशान्तकोपाग्निर्जज्ञे, 20 ततो मूलरूपं चकार । सार्वभौमोऽपि लज्जान्वितो नमन् विष्णुनोपालम्भित:"त्वयि राज्ञि सति ईदृशी शासनहीलना पीडा च भवेत् तद्यन्येषां क्षुद्रभूपानां राज्ये को दोषः" ? इत्यादिशिक्षां चक्रपतेर्दत्त्वाऽऽचार्यान्तिकमागत्यालोचितं यथास्थितकथनेन प्रतिक्रान्तं प्रायश्चित्तग्रहणेनेति । अत्र शासनभक्त्यर्थं विहितं, तेन न कश्चिद्दोषः, तथापि किञ्चित्स्वाध्यायध्यानादिभ्यो(षु) भ्रष्टत्वं विभावप्रसङ्गत्वं च जातं तद्गुरुसमक्ष- 25 मीर्यापथिकादिनाऽऽलोचितं । ततः शिवगतिमवाप । अथ तदुत्पात उपशान्ते पुनर्जन्म D:\chandan/new/kalp-2/pm5|3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy