________________
१४४]
[ दीपालिकापर्वसंग्रहः ॥ पुराऽवन्त्यां धर्मभूपः । तस्य नमुचिनामा धीसखो बभूव । एकदा तत्र मुनिसुव्रतस्वामिशिष्याः श्रीसुव्रतसूरय आजग्मुः । तेषां वन्दनार्थं श्रीधर्मभूपो नमुचिना सह समागात् । देशनायां स धीसखो वादममुं चकार-"स्वप्नोपमं वै सकलं, भूते नष्टे सर्वं नष्टं, न परलोकेऽयं गतिं प्राप्नोति' इत्यादि स्थापयन् सूरिशिष्येण निर्जितः । तदनु 5 क्रोधवशो रात्रौ करवालं करे कृत्वा हन्तुमना निष्कृपः साधुसमीपमुपागतः, जैनदेवतया तथैव स्तम्भितः, चित्रलिखित इव प्रभाते भूपादिभिर्दृष्टः, देवतां गुरुं च क्षमयित्वा मोचितः पौरैधिक्कतश्च लज्जितो परान्निर्गत्य भ्रमन हस्तिनागपरं गतः । तत्र पद्मोत्तरो राजा । तस्य प्रिया सम्यक्त्वशीलालङ्कृता ज्वालादेव्यस्ति । तयोः सुतौ विष्णु
कुमारमहापद्माह्रौ । राज्ञा विष्णुकुमारस्य राज्यपदं दत्तं, तस्यानुजस्य यौवनराज्यं च । 10 अन्यदा स नमुचिः स्वकलाकौशलं युवराजायादर्शयत् , तेन हृष्टस्तं सचिवपदं ददौ ।
सोऽन्यदा नमुचिर्महायोधं सिंहरथं जिगाय । ततस्तुष्टो युवराजो वरं ददौ । स च तं वरं कोशे न्यासीचकार । एकदा ज्वालादेव्या मुदा रथयात्राचिकीर्षया स्वर्णरत्नैरलङ्कृतो जैनरथो निर्मापितः । तदा तस्याः सपत्नीभिर्ब्रह्मरथ: स्पर्धया कारितः । अथ तौ रथौ
चतुष्पथे परस्परमभिमुखौ मिलितौ । तयोर्द्वयोर्वादे जाते एकस्या अपि रथं मार्गं दत्त्वा 15 नाग्र आकर्षयन्ति आकृष्टिकरा नराः । तदा कलहनिवृत्त्यर्थं राजा द्वावपि रथा
अवारयत् । तदनु महापद्मस्तथा कृतं मातुरपमानं वीक्ष्य स्वान्ते दुःखितो देशान्तरमगच्छत् । क्रमेण चक्रियोग्यां संपदमुपाय॑ जन्मभूमावागतः । पित्रा महामहसा पुरे प्रवेशितः ततो महापद्मस्य द्वात्रिंशत्सहस्रनृपादयो राज्याभिषेकं द्वादश वर्षाणि
यावच्चक्रुः । तदनु पिता विष्णुकुमारेण सह सुव्रताचार्यसमीपे दीक्षां लात्वा त्रिदिवं 20 प्राप । विष्णुकुमारस्य तु षष्टिशतानि वर्षाणि तीव्र तपः कुर्वतो वैक्रियादिलब्धयो
जाताः अथ महापद्मश्चक्री मातू रथयात्रामनोरथं प्रौढोत्सवपूर्वंपूर्णीचकार । ततः स्वपापत्यागार्थं मातृवाक्येन जिनचैत्यभूषितां महीं चकार । अथ ते सुव्रतसूरयो हस्तिनागपुरे बहुसाधुयुताश्चतुर्मासाभिग्रहास्तस्थुः । तदा स्मृतपूर्ववैरो नमुचिश्चक्रिपार्वे
स्ववरं ययाचे-“हे नृपेन्द्र ! कार्तिकराकां यावन्मे षट्खण्डराज्यं देहि" । श्रुत्वा 25 नृपस्तस्मै सर्वं राज्य दत्त्वा स्वयमन्तःपुरमलञ्चकार । अथ नमुचिः षटखण्डराज्य
मपालयत् निरङ्कशः सर्वधर्मद्वेषी। सञ्जातनूतनसर्वपृथ्वीपतित्वात् सर्वे नृपादय
D:\chandan/new/kalp-2/pm5\3rd proof