________________
श्रीलक्ष्मीसूरिविरचितं
दीपावलिकापर्वव्याख्यानम् ॥
अथ दीपोत्सवदिनस्वरूपमाह -
—
विश्वे दीपालिकापर्व, विख्यातं केन हेतुना । पृष्टं सम्प्रतिभूपेनार्यसुहस्तिगुरु
॥१॥
स्पष्टः । उज्जयिन्यां सम्प्रतिभूपेन महासङ्घपरिवृता आर्यसुहस्त्याचार्या राजपथे व्रजन्तो दृष्टाः । तत्र नृप आगत्य गुरुं नत्वा व्यजिज्ञपत् - " हे पूज्याः ! यूयं मां जानीथ न वा’” ? गुरुः प्राह-‘“हे सम्प्रते ! कस्त्वां न वेत्ति ? जनपदस्वामित्वात्” । नृपः प्राह - " न हि न हि, स्वामिन्! अनेनाल्पहेतुना नोपलक्षणं पृच्छामि, अन्यप्रकारेण मामुपलक्षयथ' ? दशपूर्वधरो गुरुः श्रुतेन तत्पूर्वभवस्वरूपं ज्ञात्वोवाच - " भूप ! त्वं 10 पूर्वभवेऽस्माकं शिष्योऽभूः, एकदिनात्तसंयममहिम्ना त्वमत्र भूधववरोऽभूः " । गुरूक्तं सत्यं मत्त्वाऽऽह- " युष्मत्प्रभावतो लब्धमिदं राज्यं युष्माभिर्ग्राह्यं, इदं गृहीत्वा विभो ! मामनुग्रहाण, मामनृणं कुरु" इति पादयोः पतित्वा पुनः पुनर्व्यजिज्ञपत् । तं प्रति गुरुराह-‘‘संयमसाम्राज्यतुल्यं राज्यं नाञ्चति, अतो हे नृप ! त्वया धर्मयोगेन प्राप्तं राज्यं ततो धर्मोद्यमे तत्परो भव" ।
I
5
D:\chandan/new/kalp-2 / pm5\ 3rd proof
15
एवं गुरुणोदिते जातसंशयो नृपः पप्रच्छ - "हे पूज्य ! जैनागमे षडष्टाह्निकादिपर्वाणि विख्यातानि । परं लोके लोकोत्तरे च कुतो दीपालिकापर्व विख्यातम् ? अत्र दिने जनो विविधवस्त्राणि परिधत्ते, पशु-गृह- हट्टश्रेणि- वृक्षादयो विभूष्यन्ते" ।
"हे नृप ! शृणु - श्रीवीरस्य दशमस्वर्गतश्च्युत्वाऽऽषाढसितषष्ठ्यां च्यवनकल्याणकमभूत्, चैत्रसितत्रयोदश्यां मध्यरात्रौ जन्मकल्याणकमजनि, तदनु 20