________________
१३८]
[दीपालिकापर्वसंग्रहः ॥ मुक्खं गए जिणं(णि)दे नाणपईवे तओ नरिंदेहिं ।। निव्वाणउज्जोअकए देवेहिं दीविया विहिया ॥१३२॥ लोए वि तओ विक्खायं जायं देवुच्छवं महापव्वं । निसि तम्मि सव्वओ वि य घरे घरे दीवकरणं तु ॥१३३।। चउविहसुरो वि मेरुं गओ वयणं समंतओ भणियं । उज्जोविया य रयणी दीवेहिं रयणदीवेहिं ॥१३४।। तत्तो पहुनिवाणं सोऊणं तुडियमोहपासस्स । सिरिगोयमस्स जायं केवलणाणं जगप्पहाणं ॥१३५।। तमि समयंमि तस्स वि केवल-महिमं । करि तुट्ठमणा सट्ठाणे सट्ठाणे संपत्ता सुरवरा सव्वे ॥१३६।। इय दीवालीकप्पो लिहिओ रुद्दाओ सुयसमुद्दाओ । गुरु-गुरुपारंपरओ सोहेयव्वो सुअधरेहिं ॥१३७॥
इति श्रीदीपोत्सवः कल्पः समाप्तः ॥
सं. १८१३ चै०व०८ ॥
D:\chandan/new/kalp-1/pm513rd proof