________________
10
१३०]
[दीपालिकापर्वसंग्रहः ॥ चउसट्ठी य वरिसेहिं होही मुक्खं च जंबुसामिस्स । तुट्टिस्संति तहिं चिय दसट्टाणा भारहे वासे ॥४६।। खवगुवसमसेढीओ पुलायआहारलद्धि जिणकप्पो । परमोही मण-केवलणाणं सिवमग्गं चरण-तिगं ॥४७॥ जंबूसीसो पभवो होही सिज्जंभवो य तस्सीसो । सो काही दसवेयालियगंथं अडनवइवरिसेहिं ॥४८॥ होही सिरिजसभद्दो सिरिसंभूओ अ भद्दबाहु अ । सत्तरिसएहितो चिय तुट्टिस्सइ पुव्वचउअत्थो ॥४९॥ तुट्टिस्सइ थूलिभद्दे दोसयपनरेहिं (२१५) पुव्वअणुओगो । सुहुममहापाणाणि अ अंतिमपुव्वाइं चत्तारि ॥५०॥ महागिरि-सुहत्थिसूरी दसपुव्वधरा य ताण वयणेण । कारिस्सइ जिणधम्मं संपइराया उ भरहड्डे ॥५१॥ अह मह निव्वाणा दोपविसिस्सइ (६१६) पूसमित्ति(त्त )नामेणं ।' गोयम ! पंचमअरओ तिवरिससङ्कटमासेहि ॥५२॥ सुण्णमुणिवेअकाले होही सिरिवुड्डवाइसूरिवरो । तस्सीसो गुणनिलओ दिवायरो सिद्धसेणु त्ति ॥५३॥ तस्सुवएसेण तओ विक्कमराया सुवण्णदाणेणं । काऊणं रिणहीणं वसुहं संवच्छरं काही ॥५४॥ पणचुलसीए (५८४) होही दसपुव्वधरो य वयरसामि त्ति । तस्सीसो सिरिवैरो तत्तो साहाउ चत्तारि ॥५५॥ नागिंदचंदनिव्वुइविज्जाहरिया पुरम्मि सोपारे । छम्माससएनवेहि य (६०९) होही खमणाणउप्पत्ती ॥५६॥
20
१. [६२० वर्ष जायगा जब साधु पोसाल थापे] । २. [गौतम मम निर्वाणात् ४७० वर्षे उज्जयिनीमें विक्रम होंगे] । ३. दिगंबर ।
D:\chandan/new/kalp-1/pm5\3rd proof