________________
दीपालिकाकल्पः ॥]
[१२९ ४ पंचमे दुवालसफणो सप्पो दिट्ठो तेण दुवालसवरिसाइं दुब्भिक्खे भविस्सइ तेण कालियसुयप्पमुहाइं सुआई वोच्छिज्जंति चेइअदव्वहारिणो तत्थ जे साधुधम्मकंखिणो ते सव्वे दाहिणं दिसं वलभीए गमिस्संति तेण वणीअग्ग( मगा) अणेगा य ५ छठे सुमिणे विमाणं चलिअं दिटुं तस्स फलं चारणा भरहेरवए न आगमिस्संति ६ सत्तमे सुविणे कमलं उक्करिडिआए उग्गयं दिटुं तेण धम्मो चत्तारि वण्णाणं मज्झे 5 वेसवंसमझे भविस्सइ तेण वणीअ( म )गा अणेगे गाहिस्संति सुत्तरुई अप्पजणाणं भविस्सइ ७ अट्ठमए खज्जुओ उज्जो करेइ तेण जिणधम्मे उदयपूआसक्कारो न भविस्सई । बहुजणा मिच्छत्तरागिणो भविस्संति ८ नवमे सुक्कं सरोवरं दिटुं तेण जत्थ जत्थ पंच जिणकल्लाणा तत्थ तत्थ देसे धम्महाणी भविस्संति, दाहिणदिसाओ जुगप्पहाणा जिणमग्गं पणविस्संति ९ दसमे सुमिणे सुणहो सुवण्णपत्ते पायसं 10 भक्खेइ, तस्स फलं उत्तम लच्छी मज्झिमघरे गमिस्सइ १० एगारसमे सुमिणे गयआरूढो वानरो दिट्ठो तेण सुहिया रिद्धिसमणा दुज्जण दुहिआ अवमाणपइट्ठिआ, इक्खागवरं पमुहाण कुलजाण हाणी भविस्सइ ११ बारसमे सुमिणे सायरो मज्जायं मुंचइ, तेण रायाणो अमग्गचारिणो खत्तिआ अण्णायं करिस्संति १२ तेरसमे सुमिणे महारहे वच्छा जुत्ता दिट्ठा, वुड्डवए चारित्तं न गिहिस्संति, जे वेरग्गभावेण चारित्तं 15 गिहिस्संति ते पमाइणो भविस्संति, १३ चउद्दसमे सुमिणे महग्घरयणं ते अहीणं दिटुं तेणं भरहेरवए कलहकरा डमरकरा असमाहिकरा अविन( ण )यकरा साहवो भविस्संति, थोवा समणा भविस्संति १४ पन्नरसमे सुमिणे रायकुमारो वसहआरूढो दिट्ठो तेण खत्तिआ मिच्छत्तवासिणो भविस्संति १५ सोलसमे सुमिणे गयकलहजुअला जुज्झं कुव्वंता दिट्ठा तेण अप्पणेहा अकालवसणा सीसा मुणिवरा अहोनिस 20 जुज्झकरा भविस्संति, गुरुअम्मापिअसुस्सूसकरा न भविस्संति १६ एवं सुच्चा चंदगुत्तो राया अणसणं गिण्हित्ता । धम्मज्झाणेण दिवं गच्छति" ॥ इति षोडशस्वप्नविचारकथितः ॥
अह सिरिवीरं नमिउं पुच्छइ सिरिगोयमो य गणहरी । किं किं होही भयवं अओ परं भारहे वासे ॥४४॥ अह भणइ जिणो गोयम ! मह निव्वाणाउ बारवरिसेहिं । होही तुह निव्वाणं सुहम्मस्स य वीसवरिसेहिं ॥४५॥
25
D:\chandan/new/kalp-1/pm5\3rd proof