SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२८] [दीपालिकापर्वसंग्रहः ॥ “अथ तंदुलवेयालियपयन्नो' श्रीभद्रबाहुस्वामिना चन्द्रगुप्तनृपाग्रे षोडशस्वप्नविचार: कथितः स चायं"तेणं कालेणं तेणं समयेणं पाडलिपरे नामं नयरे होत्था । जहा णं चंपा तहा भाणियव्वा तत्थ णं पाडलिपुरे नयरे पाडलनामं वणसंडे होत्था । तत्थ णं पाडलिपुरे 5 चंदगुत्ते नामं राया होत्था । महया हिमवंतवण्णओ तस्स णं चंदगुत्तस्स पियदंसणा नामं भारिया होत्था । वण्णओ तेणं कालेणं तेणं समयेणं चंदगुत्ते नामं राया समणोवासए अभिगयजीवाजीवे जाव अट्ठमि जाव वयणरागरत्ते । अह अण्णया कयाइ परिकयं पोसहं सम्मं पडिजागरमाणस्स सुहपत्तसुओ ओहीरमाणे ओहीरमाणे सोलस सुविणा दिट्ठा । पसित्ता चिंता समुप्पन्ना अहक्कमेण दिवायरे उदिए पोसहं 10 पारइ । तेणं कालेणं तेणं समयेणं संभूइविजयसीसे भद्दबाहुनामं गणहरे जुगप्पहाणे गामाणुगामं दूइज्जमाणे पंचसमणसयपरिवरिया पाडलिपुरे पाडलिवडंसे समोसरिए । राया निग्गओ जहा कोणिए पंचविहेणं अभिगमेणं वंदणेणं...। धम्मो कहिओ । सोलस-सुमिणाणं अत्थं पुच्छइ । भयवं अज्ज रयणीए मम धम्मचिंताए वट्टमाणस्स पच्छिमसमए सोलस सुमिणा दिट्ठा । तत्थ पढमे सुमिणे कप्परुक्खस्स 15 साहा भग्गा १ बीए काले सूरो अत्थमिओ २ तइए चंदो सयछिद्दभूओ ३ चउत्थे भूया नच्चंति ४ पंचमे दुवालसफणो कण्हसप्पो दिट्ठो ५ छठे आगयं विमाणं पडिनियट्टियं ६ सत्तमे असुइठाणे कमलं संजायं ७ अट्ठमे खज्जोओ उज्जो करेइ ८ नवमे महासरोवरं सुक्कं दखिणदिसाओ थोवजलं लंभति ९ दशमे सुणहे सुवण्णपत्ते पायसं भक्खे १० इग्गारसमे हथिआरूढो वानरो दिट्ठो ११ दुवालसमे सायरं मज्जायं 20 मुंचइ १२ तेरसमे महारहे वच्छा जुत्ता दिट्ठा १३ चउद्दसमे महग्घरयणं तेअहीणं दिटुं १४ पण्णरसमे रायकुमारो वसहारूढो दिवो १५ सोलसमे गयकलहजुयला जुझंता दिट्ठा १६ एएण सुमिणाणुसारेण सासणे किं किं भविस्सइ चंदगुत्तस्स रायस्स वयणं सुच्चा भद्दबाहुगणहरो जुगप्पहाणो भवोदहितारगो चंदगुत्तस्स संघसमक्खं भण्णइ चंदगुत्ता सुमिणाणुसारेण अत्थं कहेमि । तम्-पढमं कप्परुक्खस्स साहा भग्गा तस्स 25 फलं अज्जप्पभिइ को वि राया संजमं न गिहिस्सइ १ बीए सूरत्थमणं अकाले तेण केवलणाणं वोच्छिज्जस्सइ २ तइए चंदो सयछिद्दभूओ तेणं एगे धम्मे अणेगं मग्गे भविस्सइ ३ चउत्थे भूआ णच्चंता दिट्ठा तस्स फलं कुमइजणा भूया इव णच्चिस्संति D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy