SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [१३१ दीपालिकाकल्पः ॥] थक्किस्संति छ सोला (६१६) सिरिदुब्बलिए असड्ढनवपुव्वा । छेइस्सइ गद्दहिल्लं कालिअसूरी पाणंतिवणे (?) ॥५७॥ तेणउअनवसएहिं सीमंधरसामिवण्णिअगुणोहो । पज्जौसवण चउत्थी कालियसूरी तओ ठविही ॥५८।। तेणउअनवसएहिं (९९३) सुत्तं पुत्थेसु तह लिहिस्संति । वुच्छिजिस्सइ सुत्तं वाससहस्सेहिं पुव्वगयं ॥५९।। दससयपणपन्नेहिं (१०५५) होही हरिभद्दसूरिगुणजलही । सत्तरियबारसए (१२७०) जुगपवरो बप्पभट्टमुणी ॥६०॥ तस्सुवएसेण तओ सड्ढतिकोडीसुवण्णनिप्फन्नं । कारविही महबिंबं आमनिवो गोवगिरिसिहरे ॥६१।। तेरससएहिं (१३००) गोयम ! होहंति अणेगहा मइविभेया । बंधंति जेहिं जिया बहुअकंखाइमोहणीयं ॥६२॥ सोलससएहिं गुणहत्तरिवरिसेहिं (१६६९) हेमसूरिवयणाओ । कारविही कुमरनिवो जिणभवणविभूसियं च सुहं ॥६३।। चउदसहियगुणवीससएहिं (१९१४) वरिसाण पाडलिपुरम्म । चित्तस्स कसिणअट्ठमि विट्ठिदिणे धम्मपडिकुलो ॥६४॥ 10 15 Kसू. बु.१शु. X ७ रा. २ चं.४ श. ३मं. 'होही चंडालकुले कक्की रुद्दो चउम्मुह ति नामो । दुभिक्खरायतक्करभयं भविस्सइ तया निच्चं ॥६५॥ १. यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि ॥१॥ षष्ठे मकरलग्नांशे वहमाने महीसुते ।। वारे कर्कस्थिते चन्द्रे चन्द्रयोगे शुभावहे ॥२॥ D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy