________________
10
११८]
[दीपालिकापर्वसंग्रहः ॥ जैनदेवतया तावत् स्तम्भितः पथि संस्थितः । प्रभातं च ततो जात-मुद्गतस्तपनातपः ॥३८५।। श्रीधर्मः भूपतिः प्राप्तो गुरून्नन्तुं निरीक्षितः । स्तम्भितो नमुचिस्तेन क्षमयित्वाऽथ मोचितः ॥३८६।। नराधिपेन लोकेन धिक्कृतो लज्जितस्ततः । निर्गत्य नगराद् भ्राम्यन् हस्तिनागपुरं गतः ॥३८७|| तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया । सम्यक्त्वशीललावण्यगुणालङ्कारमण्डिता ॥३८८॥ तयोस्ते विष्णुकुमार-महापद्मौ तनूरुहो । भुवनानन्दनौ शूरौ दानकल्पद्रुमोपमौ ॥३८९।। यौवराजपदं विष्णुकुमारे त्वनभीप्सति । पिता प्रमुदितस्वान्तो महापद्मस्य दत्तवान् ॥३९०।। महापद्मकुमारस्य नमुचिर्मिलितोऽन्यदा । स्थापितः सचिवस्तेन मानसन्मानपूर्वकः ॥३९१॥ सोऽन्यदा सिंहशौण्डीरं जिग्ये सिंहरथं नृपम् । ददौ पद्मो वरं तष्टः स च न्यासीचकार तम ॥३९२।। ज्वालादेव्याऽन्यदा मोदा-द्रथयात्राचिकीर्षया । रथो निर्मापितो जैनः स्वर्णरत्नैरलङ्कृतः ॥३९३।। सपत्न्याऽथ तदा तस्या मोहमिथ्यात्वमूढया । लक्ष्यापि स्पर्द्धया प्रौढः कारितो ब्राह्मणो रथः ॥३९४।। रथाकष्टिनिमित्तेन वादे जाते द्रयोस्तयोः । कलहनिवृत्त्यै राजा रथौ द्वावप्यवारयत् ॥३९५।। महापद्मस्तदा मातु-रपमानं तथा कृतम् । समीक्ष्य दुःखितस्वान्तो गतो देशान्तरं प्रति ॥३९६॥ स शक्रविक्रमाक्रान्त-षट्खण्डक्षोणिमण्डलः । ऊढा मदनावलीकः प्राप्तचक्रिपदोऽभवत् ॥३९७।।
25
१. ब्रह्माणो ।
D:\chandan/new/kalp-1/pm5\3rd proof