________________
[११७
दीपालिकाकल्पः ॥]
ततःप्रभृति लोकेषु पर्वदीपोत्सवाभिधम् । सर्वतो दीपनिर्माणात् प्रावर्त्तत महीतले ॥३७२।। मामर्त्यगवादीनां चक्रे नीराजना जनैः । भस्मकप्रतिघाताय मेराइयमभूत्ततः ॥३७३।। वीरमोक्षमहिमानं कृत्वा श्रीगौतमप्रभोः । पूर्णज्ञानोत्सवं चक्रे शक्रः प्रतिपदः प्रगे ॥३७४।। श्रीगौतमोक्त-श्रीसूरि-मन्त्राराधकसूरयः । अक्षार्चनां विनिर्मान्ति दिनेऽस्मिन् चन्दनादिभिः ॥३७५।। निर्वीरां क्षितिमाऽऽप्य मोहचरटो लुण्टन्नलं सर्वतो, दृष्टः श्रीगणनायकेन वदता मे राज्यमेतन्न किम् ? । जानासि त्वमहो मुमूर्षुरधुनाऽयासीति दूरे कियन्नष्टो दीपकरैनरैर्निजगृहात् सूर्पच्छलात् त्रास्यते ॥३७६।। श्रीवीरे निर्वृते राजाऽ-भुञ्जानो नन्दिवर्द्धनः । द्वितीयायां सुदर्शना-भगिन्या भोजितो बलात् ॥३७७।। ततो भ्रातृ-द्वितीयाऽभूद्विश्रुता जगतीतले । सम्प्रते ! भूपते ! तेन ख्याता दीपालिका जने ॥३७८।। राजा पुनर्जगादाऽऽर्य-सुहस्त्याचार्यपुङ्गवान् । प्रभो ! पुनः समस्त्येष संशयो मम मानसे ॥३७९।। वस्त्रान्नफलपात्रादे- गो गेहादिमण्डनम् । अन्योऽन्यं जनो जोत्काराः कस्मादस्मिन् दिने विभो ! ॥३८०॥ अवोचन् वाचनाचार्याः शृणु हेतुं महीपते ! । उज्जयिन्यां नृपो धर्मो नमुचिस्तस्य धीसखः ॥३८१।। विहरन्तोऽन्यदा तत्र सूरयः समवासरन् । मुनिसुव्रततीर्थेश-शिष्याः श्रीसुव्रताह्वयाः ॥३८२।। वन्दनार्थं गतस्तेषां श्रीधर्मः सपरिच्छदः । नमुचिः सचिवस्तस्य वदन् क्षुल्लेन निर्जितः ॥३८३।। कोपाटोपवशः सोऽथ मुनीन् हन्तुमना निशि । निष्कृपः कृष्टनिस्त्रिंशः साध्वासन्नमुपागतः ॥३८४।।
20
25
D:\chandan/new/kalp-l/pm5\3rd proof