________________
10
११६]
[दीपालिकापर्वसंग्रहः ॥ निशापश्चिमयामार्द्ध नक्षत्रे स्वातिनामनि । पर्यङ्कासनमासीनः स्वामी शक्रेण भाषितः ॥३५९।। क्षणं नाथ ! प्रतीक्षस्व जन्मभं ते यतोऽधुना । द्विसहस्रसमास्थायी सङ्क्रान्तो भस्मकग्रहः ॥३६०।। तीर्थपजाप्रभाहर्ता नाथ ! शासनपीडकः । तव दृष्टिप्रभावेण भविता निष्फलोदयः ॥३६१।। प्रभुरूचे न शक्रायु:-सन्धौ जिना अपि क्षमाः । अभाव्यं न भवेन्न स्या-न्नाशो भावस्य भाविनः ॥३६२।। कल्याणफलपाकानि तथा पापफलानि च । पञ्चपञ्चाशतं वीरोऽ-ध्ययनानि निगद्य च ॥३६३।। षट्त्रिंशत्तमथाऽऽख्यायाऽ-पृष्टव्याकरणानि च । शैलेशीकरणं कृत्वा प्रधानाऽध्ययनं स्मरन् ॥३६४।। पञ्चह्रस्वाक्षरोच्चार-प्रमिताऽनेहसा जिनः । कृतयोगनिरोधः सन् सिद्धिसौधमुपागतः ॥३६५।। समुत्पन्नेषु भूयस्सु तदाऽनुद्धारकुन्थुषु । दुष्पालं संयमं मत्वाऽ-नशनं साधवो व्यधुः ॥३६६।। नव मल्लकिज्ञातीया लेच्छकिज्ञातयो नव । दशाष्टौ गणराजानः काशी-कोशलभूभृतः ॥३६७।। अमावास्यादिने कृत्वा ह्युपवासं सपौषधम् । भावोद्योते गते द्रव्यो-द्योतदीपान्निशि व्यधुः ॥३६८।। गच्छद्भिर्देवदेवीना-मागच्छद्भिर्गणैस्तथा । ज्योतिर्मयी निशा साऽभू-न्मेराइयरवाकुला ॥३६९।। इतो देवमुखात् ज्ञात्वा मोक्षं वीरस्य गौतमः । निर्मोहतामयं स्वस्य चिन्तयामास चेतसि ॥३७०।। भावयतो विमोहत्वं गौतमस्य गणेशितुः । क्षीणमोहस्य सञ्जज्ञे केवलज्ञानमुज्ज्वलम् ॥३७१॥ १. आहारत्यागरूप अन्यथा तेओने दीप करवानुं संभवतु नथी.
15
25
D:\chandan/new/kalp-1/pm5\3rd proof