SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [१०५ दीपालिकाकल्पः ॥] पुरा भरत-नाभाक-श्रीरामैर्यदकारि न । तद्विधाता विपुत्राय धनलाभं कृपापरः ॥२२३।। अष्टादशसु देशेषु मारिव्यसनवारकः । सेनाभिषेणनत्यागं वर्षासु च करिष्यति ॥२२४।। प्राणित्राणप्रवीणानां शान्ति-जीमूत-नेमीनां । कुमारपालभूपाल-स्तुरीयः पञ्चमारके ॥२२५।। आर्हतः क्षमापतिः शुद्धः व्रतसम्यक्त्वपालकः । कुमार इव भावी कः शासनस्य प्रभावकः ॥२२६।। कलहकरा डमरकरा असमाहिकरा अनिव्वइकरा य । होहिंति इत्थ समणा दससु वि खित्तेसु सयराहं ॥२२७॥ ववहारमंत्ततंत्ताइएसु निच्चुज्जुआण य मुणीणं । गलिहिति आगमत्था अत्थलुद्धाण तद्दिअहं ॥२२८॥ उवगरणवत्थपत्ताइ-आणवसहीण सड्ढयाणं च । जुज्जिस्संति कएणं जह नरवइणो कुटुंबीणं ॥२२९॥ बहवे मुण्डा अप्पे समणा होहिंति गुणसयाइन्ना । बलवंता मिच्छनिवा अप्पबला हिंदुअनरिंदा ॥२३०॥ मन्नित्तेर्गतेष्वब्द-शतेष्वकोनविंशतौ । चतुर्दशसु १९१४ चाब्देषु चैत्रशुक्लाष्टमीदिने ॥२३१।। विष्टौ म्लेच्छकुले कल्की पाटलीपुत्रपत्तने । रुद्रश्चतुर्मुखश्चेति धृतापराह्वयद्वयः ॥२३२॥ अथ कल्की जन्मपत्रिका लिख्यते । 20 बु.१शु.. रा. २ चं. ४ श. ३मं. ५ १. पुरा भरत-नाभेय-श्रीरामै-र्यदकारि च, छाणीप्रते । २. सेनया शत्रोरभिमुखगमनम् । ३. स वर्षासु करिष्यति । ४. कुमारस्वामी कार्तिक इव बलिष्ठः । ५. माहोमांहे विरोध करनारा । ६. पइदिअहं । ७. विष्टिकर्णे-भद्रायोगे । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy