________________
९०]
[दीपालिकापर्वसंग्रहः ॥ मार्गशीर्षेऽसिते स्वामी तपस्यां दशमी तिथौ । तुर्ययामेऽग्रहीदह्नश्चतुर्थज्ञानमाप च ॥३३॥ कोल्लागाह्ववरग्रामे द्वितीयदिवसेऽजनि । वीरस्य बहुलावासे परमान्नेन पारणम् ॥३४।। गोपाल-कौशिक-शूलपाणि-सङ्गमकामरैः । नैकधा क्षोभ्यमाणोऽपि न ध्यानात् प्रभुरक्षुभत् ॥३५।। एवं च तप्यमानस्य तपो वीरस्य दुस्तपम् । पक्षाधिकानि सार्द्धानि वर्षाणि द्वादशान्यगुः ॥३६।। उपर्जुवालिकातीरे श्यामाकस्य कुटुम्बिनः । अधश्शालतरोः क्षेत्र-सीम्नि वीरजिनेशितुः ॥३७।। गोदोहिकासनस्थस्य षष्ठभक्ततपस्विनः । वैशाखशुक्लदशम्यां घातिकर्मक्षये सति ॥३८॥ केवलज्ञानमुत्पन्नं प्राकारत्रयमण्डितम् । समवसरणं तस्य चक्रुः शक्रादय सुराः ॥३९॥ इन्द्रभूति १ रग्निभूति २ युभूति ३ श्च गौतमाः । व्यक्तः ४ सुधर्मा ५ मण्डित-मौर्यपुत्रा ६-७ वकम्पितः ८ ॥४०॥ अचलभ्राता ९ मेतार्यः १० प्रभासश्च ११ पृथक्कुलाः । एकादशैते वीरस्य जज्ञिरे गणनायकाः ॥४१।। यतीनां जज्ञिरे नेतुः सहस्राणि चतुर्दश । चन्दनाद्याश्च षट्त्रिंशतसहस्राणि तपोधनाः ॥४२॥ लक्षमेकोनषष्टिश्च श्रावका: शतकादयः । अष्टादश सहस्राणि लक्षास्तिस्र उपासिकाः ॥४३॥ चतुर्मासकसंख्याऽभू-द् व्रतादेवं जिनेशितुः । तदाद्यममस्थिके १ त्रीण्या ३ (४) संश्चम्पापृष्टचम्पयोः ॥४४॥
१. बहुलब्राह्मणगृहे । २. क्षीरेण । ३. १४००० । ४. ३६००० । ५. १५९००० । ६. ३१८००० । अन्ये-चतुर्दशपूर्वाणां-३०० । अवधिज्ञानिनां-१३००, मोक्षकेवलिनोः-७००, वैक्रियाणां-७००, विपुलमतीनां-५००, वादिनां-४०० अनुत्तरोपपातिनां-८०० ।
D:\chandan/new/kalp-1/pm5\3rd proof