________________
८८]
[दीपालिकापर्वसंग्रहः ॥ शिष्योऽस्माकं सुसंवेगो भूप ! पूर्वभवेऽभवः । दक्षदीक्षानुभावेन त्वमभूरत्र भूपतिः ॥९॥ एवं गुरूक्तमाकर्ण्य स्वकर्णाभ्यां सकर्णधीः । सूरीन्भूरीकृतप्रीति-रुवाच वचनं नृपः ॥१०॥ द्रमकेण वराकेण मया राज्यमिदं मुने । भवदीयप्रसादेनाऽवाप पापेतरात्मना ॥११॥ राज्यं तदिह गृह्णीध्व-मनुगृह्णीत मां विभो ! । इत्युदन्तं वदन्तं तमाचार्या नृपमूचिरे ॥१२॥ नेच्छामः स्वच्छधि ! राज्यं वयं देहेऽपि निस्पृहाः । पुण्यादाप्तं यतो राज्यं तत्पुण्ये प्रवणो भव ॥१३॥ सम्यक्त्वं निर्मलं धार्यं पूजनीया जिनेश्वराः । सेव्याः सुसाधवः कार्यो धर्मो दानादिक: सदा ॥१४॥ धर्मश्चैष विशेषेण कर्तव्यः सर्वपर्वसु । एवं गुरूदिते प्राह सम्प्रतिर्जातसंशयः ॥१५॥ वार्षिकादीनि पर्वाणि विख्यातानि जिनागमे । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ? ॥१६।। चीवराणि वराणीह भूषणानि जनः कुतः । परिधत्ते विभूष्यन्ते पशुगेहद्रुमादयः ॥१७॥ सूरयोऽथ वदन्ति स्म दीपालिपर्व विश्रुतम् । जज्ञे येन प्रबन्धेन शृणु तद्धरणीधव ! ॥१८॥ श्रीवीरः प्राणतस्वर्ग-पुष्पोत्तरविमानतः । च्युत्वाऽऽषाढे सिते पक्षे षष्ठ्यां हस्तोत्तरोडुनि ॥१९।। कुण्डग्रामेश-सिद्धार्थ-त्रिशलाकुक्षिकन्दरे । उत्पेदे त्रिशलादेवी स्वप्नानेतान् व्यलोकयत् ॥२०॥ युग्मम् ॥ सिंहो-गजो-वृषः-श्रीः-स्रक्-शशी-भानु-र्ध्वजो-घटः ।
सरो-ऽभोधि-विमानं च रत्नौघो-ऽग्निरिति क्रमात् ॥२१॥ १. विमानं-देवसम्बन्धि, भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः ।
25
D:\chandan/new/kalp-1/pm5\3rd proof