SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ८०] [दीपालिकापर्वसंग्रहः ॥ महल्लत्थलं आरुहिअ छुट्टिस्संति । राया तत्थेव नवं नगरं निवेसिस्सइ । सव्वे वि पासंडा तेण दंडिज्जिहिंति । साहूणं सगासाओ भिक्खाछलंसं मग्गंतो काउस्सग्गाहूअसासणदेवयाए निवारिज्जिही । पंचासं वरिसाई सुभिक्खं । दम्मेण कणाणं दोणो लब्भिहिइ । एवं निक्कंटयं रज्जमुव जित्ता छासीइमे वरिसे पुणो सव्वपासंडे दंडित्ता सव्वं लोअं निद्धणं काउं भिक्खाछटुंसं साहूहिंतो मग्गेहिइ । ते अं अदिते कारागारे खिविस्सइ । तओ पाडिवया*यरियपमुहो संघो सासणदेविं मणे काउं काउस्सग्गे ठाही। तीए वि विबोहिओ जाव न पण्णप्पिहइ, तओ आसणकंपेण नाउं माहणरूवो सक्को आगमिस्सइ । जया तस्स वि वयणं न पडिवज्जिहिइ तया* सक्केण चवेडाए आहओ मरिउं नरए गमिस्सइ । तओ तस्स पुत्तं धम्मदत्तं नाम रज्जे ठविस्सइ । 10 संघस्स सुत्थयं आइसिय सट्ठाणं सक्को गमिही । दत्तो य राया बावत्तरिवासाऊ पइदिणं जिणचेइयमंडियं महिं काही, लोगं च सुहिअं काहि त्ति । दत्तस्स पुत्तो जियसत्तू । तस्स वि य मेहघोसो । कक्किअणंतरं महानिसीहं न वट्टिस्सइ । दोवाससहस्सठिइणो भासरासिग्गहस्स पीडाए नियत्ताए य देवावि दंसणं दाहिति । विज्जा मंता य अप्पेण वि जावेण पहावं दंसिस्संति । ओहनिन्नाण-जाइसरणाई भावा 15 य किंचि पयट्टिस्संति। तदणंतरं एगूणवीससहस्साइं जाव जिणधम्मो वट्टिस्सइ । दूसमपज्जते बारस वारिसिओ पव्वइय-दुहत्थूसियतणू दसवेयालिआगमधरो अद्भुट्ठसिलोगप्पमाण-गणहरमंतजावी छट्ठउक्किट्ठतवो दुप्पसहो नाम आयरिओ चरमजुगप्पहाणो अट्ठवासाइ सामण्णं पालित्ता वीसवरिसाऊ अट्ठमभत्तेणं कयाणसणो सोहम्मे कप्पे पलिओवमाऊ सुरो एगावयारो उप्पज्जिहिइ । दुप्पसहो सूरी, फग्गुसिरी 20 अज्जा, नाइलो सावओ, सच्चसिरी साविया-एस अपच्छिमो संघो पुव्वण्हे भारहे वासे अस्थमेहिइ । मज्झण्हे विमलवाहणो राया, सुमुहो मंती । अवरण्हे अग्गी । एवं च धम्म-रायनीइपागाईणं वुच्छेओ होहिइ । एवं पंचमो अरओ दूसमा सम्पुण्णा। ६६. तओ दूसम-दूसमाए छठे अरए पयट्टे पलयवाया वाइस्संति । वरिसिस्संति १. Pa नवौं । २. B वारि । ३. B P D नास्ति 'अ' । * एतदन्तर्गता पंक्तिः पतिता P आदर्श । ४. Pa नास्ति 'वि' । ५. Pa पीडाए संघस्स । ६. G Pa सुत्थणं । ७. Pa च्चिय, D च्चय। ८. B P Pa ठिइणा । ९. Pa भावाई । १०. P वट्टिस्सए । ११. B वारसिओ। १२. D पागाणं । १३. P होहि त्ति । १४-१५. एतत्पद्वयं नास्ति P प्रतौ । दूसमनामा संपुन्नो प्रत्य० । १६. E नास्ति 'दूसम' । १७. B अरए य पलयवाया। D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy