________________
दीपोत्सवकल्पः ॥]
[८१ विसजलहरा । तवस्सइ बारसाइच्चसमो सूरो । अइसीयं मुंचिस्सइ चंदो। *गंगासिंधूभयतडेसु वेयड्डमूले बाहत्तरीए बिलेसु छक्खंडभरहवासिणो नरतिरिआ वसिस्संति । वेयड्डआरओ पुव्वावरतडेसु गंगाए नवनव बिलाइं। एवं वेयड्डपरओ वि। एवं छत्तीसं* | एमेव सिंधूए वि छत्तीसं । एगत्ते बावत्तरि बिलाइं । रहपहमित्तपवाहाणं गंगा-सिंधूणं जले उप्पण्णे मच्छाई ते बिलवासिणो रत्तिं कड्डिस्संति। दिवा तावभएण निग्गंतुमक्खमा। 5 सूरकिरणपक्के ते रयणीए खाहिति । ओसहि-रुक्ख-गामनगर-जलासय-पव्वयाईण वेयड्ढउसभकूडवज्जं निवेसट्ठाणं पि न दीसिहिइ । छव्वासइत्थीओ गब्भं धारिस्संति । सोलसवासाओ नारीओ, वीसवासाओ नरा पुत्त-पपुत्ते दिच्छंति । हत्थसमूसिआ काला कुरूवा उग्गकसाया नग्गा पायं नरयगामी बिलवासिणो एगवीसं वरिससहस्साई भविस्संति । एवं छटे अरए ओसप्पिणीए समत्ते, उस्सप्पिणीए वि पढमे अरए एसा 10 चेव वत्तव्वया। तंमि वोलीणे बीयारयपारंभे सत्ताहं सत्ताहं पंच मेहा भारहे वासे वासिस्संति कमेणं । तं जहा-पढमो पुक्खरावत्तो तावं निव्वावेहिइ । बीओ खीरोदो धन्नकारी । तईओ घओदओ नेहकारओ । चउत्थो अमओदओ ओसहीकरो । पंचमो रसोदओ भूमीए रससंजणणो। ते य बिलवासिणो पइसमयं वड्डमाणसरीराऊ पुढवि सुहं दट्ठण बिलेहितो निस्सरिस्संति । *धन्नं फलाइं भुंजंता मंसाहारं निवारइस्संति*। 15
तओ मज्झदेसे सत्त कुलगरा भविस्संति । तत्थ पढमो विमलवाहणो। बिईओ सुदामो । तईओ संगओ । चउत्थो सुपासो । पंचमो दत्तो । छट्ठो सुमुहो। सत्तमो संमुची । जाइसरणेणं विमलवाहणो नगराइनिवेसं काही । अग्गिमि उप्पन्ने अन्नपागं सिप्पाइं कलाओ लोगववहारं च सव्वं पवत्तेही । तओ इगुणनवइपक्खसमब्भहिए उस्सप्पिणीए अरयदुगे वइक्कंते पुंडवद्धणदेसे सयद्दारे पुरे संमुइनरवइणो भद्दाए 20 देवीए चउद्दसमहासुमिणसूइओ सेणियरायजीवो रयणप्पभाए लोलुबुद्धयपत्थडाओ चुलसीइं वाससहस्साइं आउं पालित्ता उव्वट्टो समाणो कुच्छिसि पुत्तत्ताए उववज्जिहिइ । वण्ण-प्पमाण-लंछण-आऊणि गब्भावहारवज्जं पंचकल्लाणयाणं मास-तिहि-नक्खत्ताईणि य जहा मम तहेवू भविस्संति । नवरं नामेणं पउमनाहो, देवसेणो, विमलवाहणो अ । तओ बीयतित्थयरो सुपासजीवो सुरदेवो । तईओ 25
* एतदन्तर्गतं वर्णनं नास्ति P आदर्श । १. P गंगासिंधूए । २. B रहमित्त, P रहपमित्त । ३. 'वज्ज' नास्ति P| ४. B P दच्छंति । ५. B पाय, P पयं । ६. B D Pa एगवीससहस्साई । ७. B नास्ति 'वि' । ८. P निवावेइ। ९. Bघओ। १०. P पुहविसुहं। * एतद्वाक्यं न विद्यते P Pa आदर्श । ११. P उववण्णो । १२. B D Pa नक्खत्ताणि । १३. P तित्थंकरो । लोलुच्चय प्रत्य० ।
D:\chandan/new/kalp-1/pm5\3rd proof