________________
दीपोत्सवकल्पः ॥]
[७९ वीराओ इगुणवीसं सएहिं वरिसाण अट्ठवीसाए । पंचमासेहि* होही चंडालकुलंमि कक्किनिवो ॥ तस्स तिन्नि नामाणि भविस्संति । तं जहा-रुद्दो, कक्की, चउम्मुहो अ । तस्स जम्मे महुराए राममहमहणभवणं कत्थ वि गूढं चिट्ठमाणं तं पडिस्सइ । दुब्भिक्खडमररोगेहिं च जणो पीडिज्जिहिइ । अट्ठारसमे वरिसे कत्तिअसुक्कपक्खे 5 कक्किणो रज्जाभिसेओ भविस्सइ । जणमुहाओ नाउं नंदरायस्स सुवण्णं थूभपंचगाओ सो गिहिस्सइ । चम्मयनाणयं पवत्तिस्सइ । दुढे पालिस्सइ, सिटे य निग्गहिस्सइ। पुहविं साहित्ता छत्तीसइमे वरिसे तिखंडभरहाहिवई भविस्सइ । सव्वओ खणित्ता खणित्ता निहाणाणि गिण्हिस्सइ । तस्स भंडारे नवनवइसुवण्णकोडिकोडीओ, चउद्दससहस्सा गयाणं, सत्तासीइ लक्खा आसाणं पंचकोडीओ 10 पाइक्काणं हिंदुअतरुक्ककाफराणं । तस्सेव एगच्छत्तं रज्जं । दविणत्थं रायमग्गं खाणितस्स पाहाणमई लवणदेवी नाम गावी पयडीहोऊण गोयरचरियागए साहुणो सिंगेहिं घट्टिस्सइ । तेहिं पाडिवयायरियस्स कहिए, इत्थ पुरे जलोवसग्गो धणियं होहि त्ति तेहिं आइसिस्संति । तओ के वि साहुणो अन्नत्थ विहरिस्संति । के वि वसहीपडिबंधाइणा ठाहिति तग्गहणत्थं । पयडीभविस्संति सत्तरसाहवुट्ठीए सव्वत्थ 15 निहाणाणि । तओ गंगाए पुरं समग्गं पि पलाविज्जिही । राया संघो अ उत्तरदिसिट्ठियं
अत्रान्तरे E सञ्ज्ञके आदर्श निम्नलिखिता गाथा अधिका लभ्यन्ते[पंचाय मासा पंच य वासा छच्चेव हुंति वाससया। परिनिव्वुअस्स अरहओ तो उप्पन्नो सगो राया ॥१॥ पत्तो पंतकुलंमि य चित्ते सुदिट्ठमीइ दिवसंमि । रोद्दोवगए चंदे विट्ठीकरणे रविस्सुदए ॥२॥ जम्मोवगए सूरे सणिच्छरे विण्हुदेवयगए य । सुक्के भोमेण हए चंदेण हए सुरगुरुंमि ॥३॥ ससिसूरत्थमणंमि य समागमे ति(त?)त्थ एगपक्खंमि । सत्तरिसयचक्कपमद्दए अ धूमधूमए अ केउंमि ॥४॥ तइआ पडणं भवणस्स जम्मनयराइं रामकण्हाणं ।
घोरं जणक्खयकरं पडिबोहदिणे य विणस्स ॥५।। इति तित्थ(त्थो )ग्गालियसिद्धांते । अट्ठवीसाए मासेहिं होही चंडालकुलंमि कक्किनिवो ।
१. B बत्तीसइमे । २. B D Pa हिंदुव । ३. PE धारणियं, Pa ध...णियं । ४. P पलाविही। ५. नास्ति DI
D:\chandan/new/kalp-1/pm5\3rd proof