________________
७८]
[दीपालिकापर्वसंग्रहः ॥ जमदंडसमा रायाणो, दासप्पाया कुडुंबिणो, लंचगहणपरा निओगिणो, सामिदोहिणो भिच्चा, कालरत्तितुल्लाओ सासूओ, सप्पिणितुल्लाओ वहूओ, निल्लज्जयाकडक्खपिक्खिआईहिं सिक्खिअवेसाचरियाओ कुलंगणाओ, सच्छंदचारिणो पुत्ता य सीसा य, अकालवासिणो कालअवासिणो य मेहा, सुहिआ रिद्धिसम्माणभायणं च दुज्जणा, दुहिआ अवमाणपत्तं अप्पिड्डिया य सज्जणा, परचक्कडमरदुब्भिक्खदुक्खिआ देसा, खुद्दसत्तबहुला मेइणी, असज्झायपरा अत्थलुद्धा य विप्पा, गुरुकुलवासच्चाइणो मंदधम्मा कसायकलुसिअमणा समणा, अप्पबला सम्मद्दिट्ठिणो सुनरा, ते चेव पउरबला मिच्छद्दिट्ठिणो होहिति । देवा न दाहिति दरिसणं । न तहा
फुरंतपहावा विज्जामंता य । ओसहीणं गोरस-कप्पूर-सक्कराइदव्वाणं च रस10 वण्ण-गंधहाणी । नराणं बल-मेहा-आऊणि हाइस्संति । मासकप्पाइपाओग्गाणि
खित्ताणि न भविस्संति । *पडिमारूवो सावयधम्मो वुच्छिज्जिहिइ* । आयरिया वि सीसाणं सम्मं सुअं न दाहिति ।।
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससु वि क्खित्तेसु सयराहं ॥१॥ ववहारमंततंताइएसु निच्चुज्जयाण य मुणीणं । गलिहिति आगमत्था अत्थलुद्धाण तद्दियहं ॥२॥ उवगरणवत्थपत्ताइयाण वसहीण सड्ढयाणं च । जुज्झिस्संति कएणं जह नरवइणो कुटुंबीणं ॥३॥
किं बहुणा । बहवे मुंडा अप्पे समणा होहिंति । पुव्वायरियपरंपरागयं 20 सामायारिमुत्तूण नियगमइविगप्पियं सामायारिं सम्मं चारित्तं ति क्खाविता तहाविहं मुद्धजणं मोहंमि पाडिता उस्सुत्तभासिणो अप्पथुई परनिंदापरायणा य केई होहिंति । बलवंता मिच्छनिवा अप्पबला हिंदुअनिवा भविस्संति ।
६५.जाव एगूणवीसाए सएसु चउद्दसाहिएसु वरिसेसु वइक्कंतेसु चउदससयचोआले विक्कमवरिसे पाडलिपुत्ते नयरे चित्तसुद्धट्ठमीए अद्धरत्ते विट्ठिकरणे 25 मयरलग्गे वहमाणे जसस्स मयंतरे मगदणभिधाणस्स गिहे जसदेवीए उयरे चंडालकुले कक्किरायस्स जम्मो हविस्सइ । एगे एवमाहंसु
१. P E कुटंबिणो । २. E विना नास्त्यन्यत्रतत्पदम् । ३. P दुहिआ । ४. P दुक्ख । ५. पतितं E प्रतौ । ६. B C E सुरनरा । ७. 'य' नास्ति A PC । * एतद्वाक्यं नास्ति E आदर्श । ८. D सुराहं । ९. D तद्दियाहं । १०. P मगदरा, D मगदरारा, Pa मगद । मगहसेणा । प्रत्य० ।
D:\chandan/new/kalp-1/pm5\3rd proof