SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] [७७ अज्जुणो, तइअ-चउत्थजामेसु नकुलसहदेवा तेण अहिक्खित्ता, रुट्ठा निज्जिया य। तओ सावसेसाए निसाए उट्ठिए जुहिट्ठिले जुज्झिउं ढुक्को कली । तओ खंतीए चेव निज्जिओ कली रण्णा संकोअं नेउं सरावमज्झे ठविओ । पभाए य भीमाइणं दंसिओ-एस जो जेण तुम्हे निज्जिआ । एवमाईणं दिटुंताणं अट्टत्तरसएण महाभारहे वासेसिणा कलिट्ठिई दंसिय त्ति । अलं पसंगेण । 5 ६४. तओ गोअमसामी जाणगपुच्छं पुच्छेइ-भयवं ! तुम्ह निव्वाणाणंतरं किं किं भविस्सइ ? । पहुणा भणियं-गोयम ! मम मुक्खगयस्स तिहिं वासेहिं अद्धनवमेहि अ मासेहिं पंचमअरओ दूसमा लग्गिस्सइ । मह मुक्खगमणाओ वासाणं चउसट्ठीए अपच्छिमकेवली जंबूसामी सिद्धि गमिही । तेण समं मणपज्जवनाणं, परमोही, पुलायलद्धी, आहारगसरीरं, खवगसेढी, उत्सामगसेढी, 10 जिणकप्पो, परिहारविसुद्धि-सुहुमसंपराय-अहक्खायचारित्ताणि, केवलनाणं, सिद्धिगमणं च त्ति दुवालसठाणाइं भारहे वासे वुच्छिज्जिहिति । अज्जसुहम्मप्पमुहा होहिंति जुगप्पहाण आयरिया । दुप्पसहो जा सूरी चउरहिआ दोण्णि अ सहस्सा ॥१॥ सत्तरिसमहिए वाससए गए थूलभदंमि सग्गट्ठिए चरमाणि चत्तारि पुव्वाणि, 15 समचउरंसं संठाणं, वज्जरिसहनारायं संघयणं, महापाणज्झाणं च वुच्छिज्जिहिइ । वासपंचसएहिं अज्जवयरे दसमं पुव्वं, संघयणचउक्कं च अवगच्छिही । ___ महमुक्खगमाओ पालय-नंद-चंदगुत्ताइराईसु वोलीणेसु चउसयसत्तरेहि विक्कमाइच्चो राया होही । तत्थ सट्ठी वरिसाणं पालगस्स रज्जं, पणपण्णं सयं नंदाणं, अट्ठोत्तरं सयं मोरियवंसाणं, तीसं पूसमित्तस्स, सट्ठी बलमित्त- 20 भाणुमित्ताणं, चालीसं नरवाहणस्स, तेरस गद्दभिल्लस्स, *चत्तारं सगस्स । तओ विक्कमाइच्चो । सो साहिअसुवण्णपुरिसो पुहवि अरिणं काउं नियं संवच्छरं पवत्तेही। तह गद्दभिल्लरज्जस्स* छेयगो कालगायरिओ होही । तेवण्णचउसएहिं गुणसयकलिओ सुअपउत्तो ॥१॥ दूसमाए वड्डमाणीए नयराणि गामभूआणि होहिति । मसाणरूवा गामा, १. P संकोदअं । २. Pa नेअं, P नास्ति । ३. B सो, P भो, Pa सोम । ४. B उच्छिज्जि । ५. E चउररहिआ । ६. B उच्छि' । * एतदन्तर्गतः पाठः पतित: B आदर्श । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy