________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८४९ सव्वे वि अणादेसा- [य.दि./६०] ५०४ | सामन्ने मणुअत्ते, [हि.मा./२७१] ३५४ सव्वे वि पढमयामे, [प्र.सा./८६१] ४९५ | सामाइअं कुणंतो, [सं.प्र.श्रा./११४] १५३ सव्वे सरा णिअटुंति
सामाइअं तु काउं, [श्रा.प्र./३१३] २०० [आचा.५/६/१७०] ६८ | सामाइअं नाम सावज्जसव्वेसु कालपव्वेसु , [आव.चू.] १६४
[प्र.आ.सू.९] १४९ सव्वेसु कालपव्वेसु, [ ] ४१९ सामाइअंमि उ कए, [आ.नि./८०१] १४९ सव्वेसु वि देवेसु, [सं.प्र.श्रा./८४] १३५ सामाइअच्छम्मास [भा.य.दि./१३] ३८१ सव्वेहिं पि जिणेहिं, [गाथा./१९०] ८० सामाइअपच्चप्पणवयणो, सव्वेहिं पि जिणेहि, [गाथा./१९०] ३६५
[वि.भा./३५७१] १५१ सव्वोवयारपूआ, [चे.वं.म./२१२] २३६ सामाइअपुव्वमिच्छामि, [प्र.स./४] ३८५ सह पम्हलेण मिउणा, [प.व./२६५] ५०७ सामाइआइए खलु, [ ]
३६४ सहसंमुइआए पर
सामाइआइ चरणस्स, [आचा.१/१/१-४] २०६
[द.वै.नि./४८वृ.] ७०१ सहसब्भक्खाणाई [ ] १७८ | सामाचारी तिविहा, [ ]
४९३ सहसा विदधीत न, [ ]
| सामायारिमगीए, [बृ.क.भा./१४७१] ७१५ सहेत हन्यमानोऽपि,
सामायिक-देशावकाशिके [आ.व.] १४८ [यो.शा.३/१५३वृ.] ७२५ | सामी जीवादत्तं, [न.प्र./३८] १८१ सहोदरः सहाध्यायी, [ ]
३५६ | सामी जीवादत्तं, [सं.प्र.श्रा./२६] ११६ सा इह परिणयजल- [पञ्चा.७/३३] ४४४ | सायसयं गोसद्धं, [प्र.स./१८५] ३८७ सा कंचुइणा कुद्धा, [प.च.२९/१८] २४६ | सायसयं गोसद्धम् [प्र.स./१८५] ३८० सा पुण सद्दहणा [ आ.नि./१५८६] ३४० सारणमाइविउत्तं, [पञ्च./७००] ७०४ सा भोगिड्डी गिज्झइ, [ ]
३५१ सारणा वारणा चेव, [श्रा.दि./२०९] ४२५ साकेअ कोसला
सारूवी जा जीवं, [प्र.सू.१/१०२/११३] ४६५
[गु.वि./२-२२८] ३६४ सागरचंदो कमलामेला [ ] ३७० | साढे रज्जुद्वये स्यातां, सागरोपमकोटीनां, [यो.शा.१/१७वृ.] ५६
[द्वा.भा./१०२] ६८९ सागारिअ संदिट्ठो, [प्र.सा./८०१] ५४० | सालीजववीहि [ ] सात्त्विकी राजसी [वि.सं.१/१९७] २३७ सावगस्स जहन्नेणं [ ] साधारणगुणप्रशंसेति [ध.बि./६१] ३२ सावज्जवज्जाणं, [य.स./७४] ३४८ साधुना श्रावकेणापि [प्र.हे.ग.वृ.] ३७१ सावज्जो कम्मबंधो [आ.चू.] ४९२ साभिग्गहा य णिरभिग्गहा य,
सावयधरंमि वर हुज्ज, [प.वि.कु.] ४१८ [आ.नि./१५५७] ९५ | सासयवुड्डीऽवि इहं, [पञ्चा.७/२६] ४४४ सामन्नमणुचरंतस्स, [दश.नि./३०५] ३७६ | साहम्मिअन्नसाहम्मिआण, सामन्नमिणं तत्तो, [सामा.]
[पञ्च./६५८] ६९६
१८६
४०६
D:\d-p.pm5\3rd proof