________________
२६९
४२५
८४८]
[धर्मसंग्रहः समुचिअमिणमो तेसिं,
सर्वे बुद्धा भविष्यन्ति [ ] २६१ [हि.मा./३०६] ३५९ सर्वे भावाः सर्वजीवैः [ ] ६९१ समुवट्ठिए विवाए, [हि.मा./३०८] ३५९ | सर्वे भावा आत्मभावे [ ] सम्प्राप्तः पण्डितः कुच्छ्रे, [ ] ३९ | सर्वेषामाश्रवाणां तु, सम्मं दुच्चरिअस्सा, [ पञ्चा.१५/३६] ४३९
[यो.शा.४/७९] ६८४ सम्मत्तं अचरित्तस्स,
सर्वैः सर्वे मिथः [ ] [आ.नि./११७४] ३७३ | सर्वोत्तमे महासत्त्व- [ ]
२७५ सम्मट्टिी जीवो, [उ.नि./१६३] ६३ सल्लुद्धरणनिमित्तं, [पञ्चा.१५/४१] ४३७ सम्मट्ठिी जीवो, [सं.प्र.स./३५]
सविसेसं परिपूरइ, [हि.मा./२७६] ३५४ सम्मट्टिी जीवो, [उ.नि./१६३] ७० | सव्वं णेअं चउहा, सम्यक्क्वथितखण्डादि
[बृ.क.भा./९६२] ७१३ __ [द्वा.भा./८७] ६८८ | सव्वं ति भाणिऊणं, [आ.नि./८००] ३९१ सम्यक्तदधिकाख्यानमिति [ध.बि.६२] ३२ | सव्वं पएसतया भज्जइ [ ] ८२ सम्यक्त्वाणुव्रतादि- [उ.र.]
९० | सव्वं पुण पच्छिमे जामे [ ] ५६७ सम्यग्लोचविधानं, [षोड.२/३]
सव्वत्थ उचिअकरणं, [पु.मा./११] ३६० सयं पमज्जणे पुण्णं, [प.च.]
सव्वत्थ संजमं, [ओ.नि./४७] ३६२ सयणासणन्नपाणे,
सव्वत्थामेण तहिं, [वि.सा./६५३] २९५ [आ.नि./१४९८] ५९१ सव्वथोवा तित्थयरिसिद्धा [सि.प्रा.] २८४ सयणेसु समुचिअमिणं,
सव्वन्नुदेसियमिणं, [ ] ___७५१ [हि.मा./२९४] ३५८ सव्वप्पवायमूलं, [ उप.प./६९४] सयमवि तेसिं वसणू
सव्वविहीसु अ कुसला, [हि.मा./२९५] ३५८
__[आ.नि./१०९७] २७६ सयमाणयणे पढमा,
सव्वस्स चेव निंदा, [ पञ्चा.२/८] २८८ [सं.प्र.देवा./१८९] २३६ सव्वा उ मंतजोगा, [ ]
११६ सयवत्तकुंदमाइ - [ ]
२४५ सव्वा य कंदजाई, सर:कूपादिखननं, [यो.शा.३/१०५] १९४ [सं.प्र.श्रा.९०/प्र.सा.२३६] १३२ सर:शोषः सरःसिन्धु
| सव्वा वि अ अज्जाओ, [यो.शा.३/११३उत्त.] १९७
[उत्त.५/२वृ.] ७५७ सरससुरहिचंदणेणं [जि.सू./५वि.] २३० । सव्वाए इड्डीए, [ ]
२४० सर्वं पश्यतु वा मा वा,
सव्वामगन्धं परिन्नाय [प्र.वा.१/३३] २६६
[आचा./८७सू.] ७४० सर्वत्र निन्दासंत्यागो, [यो.बि./१२७] १० सव्वे काउस्सग्गं, [आ.नि./७०६] ६५४ सर्वत्र शकुनपूर्वं, [षोड.६/९] ४४३ सव्वे वि अ अइआरा सर्वत्र शुचयो धीराः [ ]
[आ.नि.११२/पञ्चा.१७/५०] १६९
D:\d-p.pm5\3rd proof