________________
Co
२६७
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥]
[८३७ बहुत्वात् परीक्षावतार इति [ध.बिं/९१] ४० | बिइयपयं बालाणं, [य.दि./९७] ५०९ बहुलैः कुङ्कमाम्भोभि
बिइयाऐ पोरिसीए, [ य.दि./१६३] ५१८ [प.प.११/८०] ४२८ | बितिअंमि बंभचेरे, बाणवइकोडीओ [सं.प्र.श्रा./११५] १५३
1 [व्य.भा.३/१७५] ७४० बाध्यमानोऽपि शीतेन,
बीअं मुसावाए, [ पञ्च./६५६] ६९६ [यो.शा./३/१५३वृ.] ७२४ | बीअगुणे सासाणं, [सम्य.प्र./२३] ६१ बायालीससेसण- [ओ.नि./५४५] ५५६ बीआ दुविहे धम्मे, [ ] बारस अंगाइ सुअं [प्र.सा./५५९] ६७९ बीआ पंचंमि अट्ठमि, [ ] बारस बारस तिन्नि अ, [उ.मा./३७५] १६२ बीओ उ असमिओ [ ] २०१ बारस बाहिं ठाणा, [य.दि./१४२] ५१५ | बीया पडिमा णेय, [ ]
४५४ बारसंगो जिणक्खाओ,
बुद्धध्यवसितम) [ ] __ [आ.नि./१००१] ३०२ बोद्धव्या धातकीखण्डबारसअंगुलदीहा, [ओ.नि./२७] ५६६
[द्वा.भा./८४] ६८८ बारसवासस्स तहा, [प.व./५८५] ४९० ब्रह्मवद् ब्रह्मसङ्गतानां [ ] २६७ बारसविहंमि वि तवे,
ब्राह्मी सुन्दर्याया, [स्त्री.नि./३४] २१२ [दश.वै.नि./१८६] ३७४
[भ] बारसविहंमि वि तवे, [प.व./५६२] ५१० भंभा-मउंग-मद्दल-[ ]
४४३ बारसविहम्मि वि तवे [ ] ४१४ | भक्खणे देवदव्वस्स, [ ]
११९ बारावई सुरट्ठा [प्र.सू.१/१०२/११४] ४६५ भक्तिः शक्त्यनुसारेण, बालः पश्यति लिङ्गं, [षोड.१/२] ३०
[वि.सं.१/२००] २३७ बालत्तणमि सामिय ! [ ] २२८ | भगवयाप्पणीयं [श.चू.]
१७० बालस्त्रीमन्दमूर्खाणां, [ ]
भणिआ गवेसणाए, [ य.दि./२१५] ५२८ बालस्त्रीमन्दमूर्खाणां, [ ]
३७८ भणिऊण नमुक्कारं, [य.दि./५७] ३४० बालिकां युवतिं वृद्धां,
भण्णइ इत्थ विभासा, [यो.शा.३/१७वृ.] १२७
[पं.क.भा./१५७०] २९४ बाले वुड्ढे अ थेरे अ [ ] ४६८ | भत्तिमंगलचेइअ, [प्र.सा./६५९] २२१ बाले वुड़े नपुंसे अ [प्र.सा./७९०] ४६७ भत्तीइ जिणवराणं, [प्र.हे.ग./११] ३७३ बाले वुड्ढे सेहे, [बृ.क.भा./१४८१] ७१६ | भत्तीपूआवन्नजणणं, [प्र.सा./९३१] ७६ बालो ह्यसदारम्भो, [षोड.१/३] ३० | भत्ते पाणे धोवण, बावीसं बायरसंपराय, [प्र.सा./६९०] ७२६ 1 [व्य.भा.३/६/२२९] ७३३ बाहं आगमणपहे, [बृ.क.भा./४५४३] ७०८ | भत्ते पाणे सयणासणे, बाहलमपुहुत्तेहिं, [प्र.सा./६६५] ५८४
[आ.नि./२३४] ३८८ बाह्यचरणप्रधाना, [षोड.२/२]
| भत्तोसं दंताइ, [पञ्चा.५/२९]
३२८ बिंबपरिवारमझे, [बि.प./३] ४४७ | भयभेरवनिक्कंपो, [चा.म./२२] ४१८
३५
D:\d-p.pm5\3rd proof