________________
८३४]
[धर्मसंग्रहः पाणिवहे वटुंता, [सं.प्र.श्रा./१०] ११४ | पावं ण तिव्वभावा, पाणेसणा वि एवं, [प्र.सा./७४४] ५४० | [यो.शा./१३,पञ्चा.३/४] ४७५ पात्रे दीनादिवर्गे च, [यो.बि./१२१] ८ | पावयणी धम्मकही, [प्र.सा./९३४] ७६ पादमायान्निधिं कुर्यात् [ ] ३५१ | पावरणं मोत्तूणं, [व्य.चूर्णि] ३७१ पानाहारादयो [ ]
पासत्थाइ वंदमाणस्स पापमयौषधं शास्त्रं, [यो.बि./२२५] ३३
[आ.नि./११८८] ३०४ पापेनैवार्थरागान्धः- []
पासत्थाइ वंदमाणस्स, पाभाइअपडिक्कमणा
[आ.नि./११०८] ७०६ [य.दि./३३०] ३७३ | पासत्थाईएसुं [प्रव.सा./१२] ३०३ पायं अभिन्नगंठीतमा
पासत्थो ओसन्नो, [सं.प्र.गु./८] ३०२ _ [पञ्चा.११/३८] ४८७ | पासत्थोसन्नाणं, [ ]
७०७ पायक्खिणेण पावइ, [प.च.] २४९ | पासाईआ पडिमा, [सं.प्र./३२२] ४४७ पायग्गहणंमि अ देसिअंमि,
पासाईआ पडिमा, [सं.प्र.१/३२२] २०८ __ [ओ.नि./३७५ ] ५४७ पिंडं सिज्जं य वत्थं च, [ द.वै.६/४८] ५२८ पायच्छित्तं विणओ, [द.वै.नि./४८] ७०० | पिंडविसोही समिई, [ओ.निभा./२] ६८० पायच्छित्तं विणओ,
पिंडस्स जा विसोही, [गु.वि.१/९४] ३२३ [दश.वै.नि./४८] ३७५ | पिंडेण सुत्तकरणं, [ओ.नि./२३५] ६४० पायद्धगुणविहीणा, [ध.र./३०]
| पिंडेसणा य सव्वा, [द.वै.नि./२४०]५३५ पायपमज्जणनिसीहिआ य,
पिंडो देहो भन्नइ, [य.दि./१८५] ५४२ [ओ.नि./५०९] ५५० | पिइपुत्तखुड्डथेरे, [पञ्च./६२२] ६५९ पायपमज्जणहेडं, [ओ.नि./६९६] ५७५ पिइमाइदिट्ठिवंचण, [श्रा.वि./१२वृ.] ४२२ पायमणक्खेअमिणं, [उ.प./२३२] ६७ | पिउणो तणुसुस्सूसं, [हि.मा./२७३] ३५४ पायसमा उस्सासा [आ.नि./१५३९] ३८९ | पिच्छामु ताव एए, [पञ्च./१३८०] ७६९ पायसमा ऊसासा [ ]
२५६ | पिट्टीवंसो दो धारणाओ, पायसमा ऊसासा [आ.नि.] ३८८
[य.दि./१९१] ५४३ पायस्स पडोआरं, [ओ.नि./३५२] ५८७ | पिण्डं असोहयंतो, [य.दि./२१०] ५४९ पायस्स लक्खण- [ओ.नि./६८५] ५४६ | पिता रक्षति कौमारे, [म.स्मृ.९/३] १८३ पायाई सागरिए. [प्र.सा./५५६व.] ६७७ | पितुर्मातुः शिशूनां च, [ ] ३६६ पायाहिणेण तिअ तिअ, [र.सं./३८] ३०० | पितुर्मातुः स्वसुर्धातुपारणगे आयाम, [ ]
७७३
[यो.शा.४/६२] ६८२ पालनोपायोपदेश इति [ध.बि./७२] ३६ | पिपासितः पथिस्थोऽपि, पावं काऊण सयं, [ ]
१३१
[यो.शा.३/१५३व.] ७२४ पावं ण तिव्वभावा, [पञ्चा.३/४] पिशाचा भूता यक्षाश्च, [ द्वा.भा./७४ ] ६८७
[यो.श./१३] २५ | पिशाचाद्यष्टभेदानां, [द्वा.भा./७३] ६८७
D:\d-p.pm5\3rd proof