________________
परिशिष्टम् [३] धर्मसंग्रहवृत्तिगतोद्धरणानामकाराद्यनुक्रमः ॥] ।
[८३३ पमाणे काले आवस्सए,
परिपालिऊण विहिणा, [ओ.नि./४११] ५२१
[पञ्च.१३६८] ७५१ पम्हढे सारणा वुत्ता [गा.स./८०] ४२६ | परियट्टिए अभिहडु- [प.व./७४२] ५२८ पयईए कम्माणं, [श्रा.प्र.५५वि.वि.६/ परिवत्तिअउं सम्मं, [प.व./२३६] ४९९
१०/ध.सं.णी.८०८] ७३ | परिवाडी सज्झाओ, [श्रा.वि./१२वृ] ४२२ पयणुकोहमाणे अ [उत्त.११/२९] ४८९ | परिसुद्धजलग्गहणं, [प्र.आ.चू.] ११२ पयत्तेण धूवं दाऊण [ ] २५८ | परिसुद्धजलग्गहणं, [श्रा.प्र./२५९] २०७ परदारगमणं [प्र.आ.सू.४] ११८ परिहरइ बालकीलं, [ध.र./३८] ८४ परदारवज्जिणो पंच [न.प्र./५४] १८५ । | परिहर्त्तव्योऽकल्याण-[ ल.वि.] परपरिभवपरिवादा- [प्र.र./१००] ३५३ | परिहारिआण उ तवो, [ ] ७७३ परपरिभावपरिवादा- [प्र.र./१००] १३ | पर्यास्तिकामवष्टम्भं, [ ]
५०९ परमत्थसंथवो खलु, [प्र.सा./९२८] ७६ | पलहत्थीकरणं पि हु , [सं.प्र./२४९] २९० परमरहस्समिसीणं, [ओ.नि./७६१] २१० पवज्जाए अरिहा, [पञ्चव./३२] ५३ परमेट्ठिचिंतणं [ ]
पवणेण पडागा इव, [ ] ८३ परलिंगिनिण्हए वा, [प्रत्या./२७१] ३६४ | पवरा पभावणा इह, [पञ्चा.९/३] ४३० परलोए सिंबलि- [सं.प्र.श्रा/४५] ११९ | पवरेहिं साहणेहि, [सं.प्र.दे./१६७] २३० परलोकविधौ शास्त्रात् [यो.बि./२२१] ३३ | पव्वज्जा निक्खमणं, [प.व./९] ४७२ परलोगहिअं धम्म, [पञ्चा.१/२]
पव्वाविअस्स वि तहा, [श्रा.वि./२] ५२
[प.व./५७३] ४९१ परात् परार्थं स्वार्थं वा,
पव्वाविओ सिअ त्ति अ, [यो.शा.३/१५३वृ.] ७२५
[प.व./५७५] ४९१ परिअट्टिए अभिहडे, [पि.नि./३९५वृ.] ५३२ | पश्चिमाभिमुखं [पूजा.५]
२३८ परिआय-परिस-पुरिसं,
पसिढिलपलंबलोला, [बृ.क.भा./४५५०] ७०८
[ओ.नि./२६७] ५०२ परिआय-परिस-पुरिसं,
पहसंतगिलाणेसुं , [श्रा.दि./२७३] ३६३ [बृ.क.भा./४५५०] ३४६ | पाउंछणमुउबद्धे, [य.दि./१२६] ५१२ परिगलमाणो हीरिज्ज
पाणं सोवीरजवोदगाईओ.नि.भा./१७६ प.व./२८४] ५१५
[पञ्चा.५/२८] ३२८ परिणते गम्भीर-[ध.बि./८९] ४० | पाणाइरेणुसारक्खट्ठया परिणामपरीक्षेति [ध.बि./१२३]
[ओ.नि./७२४] ५८० परिणामिन्यात्मनि [ध.बिं/१११]
पाणिवह मुसावाए, [व्य.भा./११९] २१९ परिणामो ह्यर्थान्तरगमनं [ ]
पाणिवहप्पमुहाणं, [य.दि./५] ४९६ परितः श्राविकालोक
पाणिवहमुसादत्तं [ श्रा.दि./३००] ४१६ [ प.प.११/७९] ४२८ | पाणिवहमुसादत्तं, [श्रा.कृ./३००] १५४
४५
D:\d-p.pm5\3rd proof