________________
प्रवर्त्तिनीगुणाः - श्लो० १३७ ॥ ]
[ ७३७
ईदृशी 'आर्याऽपि' संयत्यपि प्रवर्त्तिनी ' स्मृता' प्रोक्तेति सम्बन्धः । अत्रापि गणानुज्ञायां विधिः सामाचारीतो ज्ञेयः ।
तथाहि—उक्तगुणयुक्तस्य पूर्वस्थापिताचार्यस्य तत्कालस्थापितस्य वा गणानुज्ञां करोति ‘“तत्थ पसत्थेसु तिहिकरणाइएस गुरुपुरओ खमासमणपुव्वं सीसो भइ 'इच्छाकारि तुम्हे अम्ह दिगाइअणुजाणावणियं नंदिकरावणियं वासनिक्खेवं करेह' इत्यादि प्राग्वच्चैत्यवन्दनावन्दनकपूर्वं कायोत्सर्गकरणं नन्द्याकर्षणं गन्धदानं सप्तक्षमाश्रमणदानं ततः कायोत्सर्गानन्तरं सूरिसमीपे उपविष्टस्याभिनवगणधरस्य साध्वादयो वन्दनकं ददति, ततो मौलो गुरुस्तस्यानुशास्ति दत्ते । जहा -
'संपाविऊण परमे, नाणाई दुहिअतायणसमत्थे ।
भवभयभीआण दढं, ताणं जो कुणइ सो धन्नो ॥१॥ [पञ्च./१३४९ ] अन्नावणाहिगहिआ, जइ वि न सम्मं इहाउरा हुंति ।
तह वि पुण भावविज्जा, तेसिं अवणिति तं वाहिं ॥२॥ [पञ्च./१३५० ] ताऽसि भावविज्जो, भवदुक्खनिवीडिआ तुहं एए । हंहि सरणं पवन्ना, मोएअव्वा पयत्तेणं" ॥३॥ [पञ्च./ १३५१]
44
गच्छस्य शिक्षा पुनरेवम्
"तुब्भेहिं पि न एसो, संसारडविमाकडिल्लंमि ।
सिद्धिपुरसत्थवाहो, जत्तेण सया न मोत्तव्वो ॥१॥ [पञ्च./१३५४] नाणस्स होइ भागी, थिर० ॥२॥ [पञ्च. / १३५८ ]
एवं चिअ वयणेणं, अणुसट्ठि कुणइ इत्थ आयरिओ ।
तह अज्जचंदणमिगावईण साहेइ परमगुणे" ॥३॥ [पञ्च./१३५९ ] ॥१३७॥ इति । अथोक्तगुणविरहे स्थापनायां दोषमाह -
एतद्गुणवियोगे तु गणीन्द्रं वा प्रवर्तिनीम् ।
,
स्थापयेत् स महापाप, इत्युक्तं पूर्वसूरिभिः ॥१३८॥ स्पष्टार्थः उक्तं च पञ्चवस्तुके -
“एअगुणविप्पमुक्के, जो देइ गणं पवत्तिणिपयं वा ।
जो वि पडिच्छइ नवरं, सो पावइ आणमाईणि ॥ १ ॥ [पञ्च. / १३१८ ]
१. 'क्को-मु० P.C. I °क्के-इति पञ्चवस्तुके ।।
D:\new/d-3.pm5\3rd proof