SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ दैवसिकप्रतिक्रमणविधिः- श्लो० ६५ ॥ ] "विणयाहीआ विज्जा, दिंति फलं इह परे अ लोगंमि । न फलंति विणयहीणा, सस्साणि व तोअहीणाणि ॥१॥ [ प्र.ग. / १०] [ ३७३ भत्तीइ जिणवराणं, खिज्जंति पुव्वसंचिआ कम्मा । आयरिअनमुक्कारेण, विज्जा मंता य सिज्झंति" ॥२॥ [ प्र.ग. / ११ ] इतिहेतोः । “पढमहिगारे वंदे, भावजिणे १ बीअए उ दव्वजिणे २ । इगचेइअठवणजिणे, तइअ ३ चउत्थंमि नामजिणे ३ ॥ १ ॥ [ चै. वं. भा. / ४३] तिहुअणठवणजिणे पुण, पंचमए ५ विहरमाणजिण छट्ठे ६ । सत्तमए सुअनाणं ७, अट्ठमए सव्वसिद्धथुई ८ ॥२॥ [ चै. वं. भा. / ४४ ] तित्थाहिववीरथुई, नवमे ९ दसमे अ उज्जयंतथुई १० । अट्ठावयाइ इगदसि ११, सुदिट्ठिसुरसमरणा चरिमे १२ ॥३॥ [ चै. वं. भा. / ४५] नमु१ जे अअअ २ अरिहं ३ लोग ४ सव्व ५ पुक्ख ६ तम ७ सिद्ध ८ जो देवा ९ । उज्जि १० चत्ता ११ वेयावच्च १२ अहिगारपढमपया ॥४॥ [ चै.वं. भा. / ४२ ] इति चैत्यवन्दनभाष्यगाथोक्तैर्द्वादशभिरधिकारैः पूर्वोक्तविधिना देवान् वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते । लोकेऽपि हि राज्ञः प्रधानादीनां च बहुमानादिना स्वसमीहितकार्यसिद्धिर्भवति । अत्र राजस्थानीयाः श्रीतीर्थकराः, प्रधानादिस्थानीया आचार्यादय इति । श्राद्धस्तु तदनु 'समस्तश्रावको वांदु' इति भणति । ततः चारित्राचारादिशुद्धिं विधित्सुस्तत्सिद्धिमभिलषमाणश्चारित्राचाराद्याराधकान् सम्यक् प्रणिपत्यातिचारभारभारित इवावनतकाययष्टिर्भूनिहितशिराः सकलातिचारबीजं “सव्वस्स वि देवसिअ” इत्यादिसूत्रं भणित्वा मिथ्यादुष्कृतं दत्ते । इदं च सकलप्रतिक्रमणबीजभूतं ज्ञेयम्, अन्यत्रापि च ग्रन्थादौ आदौ बीजस्य दर्शनात् । तत उत्थाय ज्ञानादिषु चारित्रं गरिष्ठम्, तस्य मुक्तेरनन्तरकारणत्वात्, ज्ञानादेस्तु परम्पराकारणत्वात्, तथाहि सर्वात्मना चारित्रं हि शैलेष्यवस्थायामेव, तदनन्तरं चावश्यं मुक्तिः, ज्ञानं तु सर्वात्मना क्षीणमोहानन्तरम्, न च तदनन्तरमवश्यं मुक्तिः, जघन्यतोऽप्यन्तराले प्रत्येकमान्तमुहूर्तिकगुणस्थानकद्वयभावात् । तथा - 44 'जम्हा दंसणनाणा, संपुण्णफलं न दिंति पत्तेयं । चारित्यादिति अ, विसिस्सए तेण चारित्तं" ॥१॥ [ आ.नि./११७९ ] तथा- “सम्मत्तं अचरित्तस्स, हुज्ज भयणाइ निअमसो णत्थि । जो पुण चरित्तत्तो, तस्स उ निअमेण संमत्तं" ॥२॥ [ आ.नि./११७४] D:\new/d-2.pm5\3rd proof -
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy