________________
नवविधमुचिताचरम् - श्लो० ६३ ॥ ]
[ ३५९
"भावोवयारमेसिं, देसंतरिओ वि सुमरइ सया वि ।
इअ एवमाइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ ३४ ॥ [ हि. मा. / ३०४] भावोपकारः सम्यक्त्वदानादि ।
" जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति ।
ससमाणवित्तिणो ते नायरया नाम वुच्चंति" ॥३५॥ [ हि. मा. / ३०५ ] स्वसमानवृत्तयो वणिग्वृत्तिजीविनः ।
"समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणूसवतुल्लगमागमेहिं निच्चं पि होअव्वं ॥३६॥ [ हि.मा./३०६ ] कायव्वं कज्जे वि हु, न इक्कमिक्केण दंसणं पहुणो । कज्जो न मंतभेओ, पेसुन्नं परिहरेअव्वं ॥३७॥ [ हि.मा./३०७ ] समुट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं ।
कारणसाविक्खेहिं, विहुणेअव्वो न नयमग्गो" ॥३८॥ [ हि.मा./३०८]
कारण त्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गो न विधूनयितव्यः । "बलिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो ।
थेवावराहदोसे वि, दंडभूमिं न नेअव्वो" ॥३९॥ [ हि.मा./३०९] शुल्ककराधिक्यनृपदण्डादिभिः पीड्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः ।
"कारणिएहिं च समं, कायव्वो ता न अत्थसंबंधो ।
किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं" ॥४०॥ [ हि.मा./३१०]
एअं परुप्परं नायराण, पाएण समुचिआचरणं ।
परतित्थिआण समुचिअमह किं पि भणामि लेसेणं ॥ ४१ ॥ [ हि.मा. / ३११ ] "एएसि तित्थिआणं, भिक्खट्ठमुवट्ठिआण निअगेहे ।
कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं” ॥४२॥ [हि.मा./३१४] उचितकृत्यं यथार्हदानादि ।
61
'जइ वि मणंमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं ।
उचिअं गिहागएसुं, तह वि हु धम्मो गिहीण इमो ॥४३॥ [ हि.मा. / ३१५ ] पक्षपातोऽनुमोदना, धर्म आचारः ।
D:\new/d-2.pm5\ 3rd proof