SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ नवविधमुचिताचरम् - श्लो० ६३ ॥ ] [ ३५९ "भावोवयारमेसिं, देसंतरिओ वि सुमरइ सया वि । इअ एवमाइ गुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ ३४ ॥ [ हि. मा. / ३०४] भावोपकारः सम्यक्त्वदानादि । " जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवित्तिणो ते नायरया नाम वुच्चंति" ॥३५॥ [ हि. मा. / ३०५ ] स्वसमानवृत्तयो वणिग्वृत्तिजीविनः । "समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणूसवतुल्लगमागमेहिं निच्चं पि होअव्वं ॥३६॥ [ हि.मा./३०६ ] कायव्वं कज्जे वि हु, न इक्कमिक्केण दंसणं पहुणो । कज्जो न मंतभेओ, पेसुन्नं परिहरेअव्वं ॥३७॥ [ हि.मा./३०७ ] समुट्ठिए विवाए, तुलासमाणेहिं चेव होयव्वं । कारणसाविक्खेहिं, विहुणेअव्वो न नयमग्गो" ॥३८॥ [ हि.मा./३०८] कारण त्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गो न विधूनयितव्यः । "बलिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो । थेवावराहदोसे वि, दंडभूमिं न नेअव्वो" ॥३९॥ [ हि.मा./३०९] शुल्ककराधिक्यनृपदण्डादिभिः पीड्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति, परं न सा त्यक्तव्या, संहतिरेव श्रेयस्करीतिभावः । "कारणिएहिं च समं, कायव्वो ता न अत्थसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं" ॥४०॥ [ हि.मा./३१०] एअं परुप्परं नायराण, पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किं पि भणामि लेसेणं ॥ ४१ ॥ [ हि.मा. / ३११ ] "एएसि तित्थिआणं, भिक्खट्ठमुवट्ठिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं” ॥४२॥ [हि.मा./३१४] उचितकृत्यं यथार्हदानादि । 61 'जइ वि मणंमि न भत्ती, न पक्खवाओ अ तग्गयगुणेसुं । उचिअं गिहागएसुं, तह वि हु धम्मो गिहीण इमो ॥४३॥ [ हि.मा. / ३१५ ] पक्षपातोऽनुमोदना, धर्म आचारः । D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy