SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३५०] [धर्मसंग्रहः-द्वितीयोऽधिकारः न्याय्यस्तत्पार्वे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात्। तथा परमत्सरमपि न कुर्यात् , कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखकरेण, तथा धान्यौषधवस्त्रादिवस्तुविक्रयात्()वपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगद् दुःखकृत् सर्वथा नाभिलषेत् , नापि दैवात् तज्जातमनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः । तदाहुः - "उचिअं मुत्तूण कलं, दव्वाइकमागयं च उक्करिसं । निवडिअमवि जाणतो, परस्स संतं न गिण्हिज्जा ॥१॥[सं.प्र./१४४५ ] व्याख्या -उचितं कलाशतं प्रति चतुष्क-पञ्चकवृद्ध्यादिरूपा, "व्याजे स्याद् द्विगुणं वित्तं"। ] इत्यक्ते -द्विगण(णा)द्रव्य(व्ये)त्रिगणधान्यादिरूपा वा ताम । तथा द्रव्यंगणिमधरिमादि. आदिशब्दात तत्तदगतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः सम्पन्नो य उत्कर्षोऽर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात् तदा तमदुष्टाशयतया गृह्णाति, न त्वेतच्चिन्तयेत् -सुन्दरं जातम् , यत्पूगफलादीनां क्षयोऽभूदिति । तथा निपतितमपि परसत्कं जानन्न गृह्णीयात् , कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य" इत्युक्तमाद्यपञ्चाशकवृत्तौ ।[गा० १३-१४]? तथा कूटतुलामान-न्यूनाधिक-वाणिज्यरसमेलवस्तुमेलाऽनुचितकलान्तरग्रहणलञ्चाप्रदानग्रहण-कूटकरकर्षण-कूटघृष्टनाणकाद्यर्पण-परकीयक्रयविक्रयभञ्जन-परकीयग्राहकव्युद्ग्राहण-वर्णिकान्तरदर्शन-सान्धकारस्थानवस्त्रादिवाणिज्यमषीभेदादिभिः सर्वथा परवञ्चनं वर्ण्यम् । यतः"विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्यहो मोहविजृम्भितानि ॥१॥ [सू.मु./५४] इति । स्वामिमित्रविश्वस्तदेवगुरुवृद्धबालद्रोहन्यासापहारादीनि तु तद्धत्याप्रायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । इह पापं द्विधा -गोप्यं स्फुटं च । गोप्यमपि द्विधा - लघु महच्च । तत्र लघु कूटतुलामानादि, महद्विश्वासघातादि । स्फुटमपि द्विधा -कुलाचारेण निर्लज्जत्वादिना च। कुलाचारेण गृहिणामारम्भादि, म्लेच्छादीनां हिंसादि च। निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि, तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि, प्रवचनोड्डाहादेहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धः, गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च महत्तमं पातकम् । यतो योगशास्त्रान्तरश्लोके - १. द्विगुणद्रव्यत्रि L.P.C. ॥ २. L.P. । तं-मु० C. । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy